________________
हितोपदेशः । गाथा-१०६ - श्रुतस्य ग्रहणवितरणयोः श्रीआर्यरक्षित-वज्रस्वामिनोः कथानकम् ।। १२३
संजाओ सोवओगो, मुणियं च जहा - नूणमय-मित्तो गओ न पुणो समागमिस्सइ । थोवावसेसं च अम्हाणं पि आउयं । ता ठाइस्सइ मह चेव सयासे दसमं पुव्वं, न पुरो पवित्तहि त्ति सम्मं परिभाविऊण विसजिओ अजरक्खिओ वयरसामिगुरूहिं । पत्तो य कमेण दसपुरं । पुरपरिसरसमावासियं च तं सोऊण अमंदाणंदपूरिजमाणमाणसा समुवट्ठिया सहरिसनायरनरनाहसुहिसयणाइणो सरुद्दसोमासोमदेवो य । पणमिओ य विणयविणमंतमोलिमंडलेहिं तेहिं सप्पणगं मुणिपुंगवो । उवविट्ठा य तस्स मुहससिजुन्हासयन्हलोयणचउरा पुरो धरणिवढे । अजरक्खिओ वि भयवं विभाविऊण तेसिं धम्मसवणसावहाणत्तणं तओ सजलजलहरगजिगभीराए सवणसुहयाए वाणीए भणिउमारद्धो । ___ भो भो देवाणुप्पिया कहिं पि पयंडचंडत्तमायंडमंडलुम्मीलियतिव्वदुव्बयणकिरणजालकरालंतराले, कहिं पि समुत्रयमाणवम्मीयकूडसंकडे, कहिं पि गुविलनियडिझुसिरदुस्संचरे, कहिं पि अगाहलोहावत्तगत्तागभीरतले, कहिं पि हासाइछक्कमक्कडगलालाजालसंछन्ने, कहिं पि विगहागिहकोइलगसंकुले, कहिं पि कामकोलविदलिजंतविसट्टसीलकुट्टिमतले, कहिं पि पमायमूसयपुंजीक[य]रयपडले, कहिं पि दारुणनाणदुद्धरंधयारदुस्संचरे सिवपुरपयट्टभूरिभव्वजणविप्पइने सुन्ने एयंमि भवणवणे खणं पि न जुत्तं वसिउं तुम्हारिसाणं सयन्नाणं । जओ एयंमि निवसंताणं अमुद्दमोहनिद्दामुद्दियविवेयलोयणाणं पाणीणमवस्सं गसइ रागोरगो । तप्पञ्चया य पसरइ अतुच्छा विसमविसयविसमुच्छा । वियंभइ निब्भरो मिच्छत्तपित्तजरो । न उम्मीलइ मणागं पि पयत्थपयडणपरा दिट्ठी । कमेण य मुझंति सचरियचरित्तपाणेहिं पि । एवं च ठिए होऊण परमत्थदंसिणो नियनियपओयणपसाहणपयडियकित्तिमपेमपवंचेसु सुहिसयणकलत्तपुत्तेसु छित्तूण ममत्तबंधणं निक्खमह इमाओ सुन्नभवणवणाओ । पडिवजह निरुवमाणंदसुहसंदोहदाणदुल्ललियं सव्वसंगचायरूवं सव्वविरइं, जहसत्तीए सम्मत्तमूलियं देसविरइं वा । एवं च सोऊण निपीयपीऊसपूर व्व संपत्ततिहुयणकमलाविलास ब्व अजरामरपयपत्त व्व संजाया सयला वि सा परिसा । पडिवत्रा य राइणा सम्मत्तमूला देसविरई । अंगीकयाओ अजरक्खियसुहिसयणवग्गेहिं सुबहूहिं देससव्वविरईओ । रुद्दसोमा वि सव्वहा कयकिशमप्पाणं मनंती अविसंवाइणीहिं सुत्तुत्तजुत्तीहिं पडिबोहिऊण सोमदेवं सममेव तेण परिपूरिऊण धणकणयदाणाइणा दीणाणाहाइमणोरहे महामहूसवेण नियतणयचरणमूले पडिवना संजमधुरं ति ।।
तदेवं यथा दृष्टिवादाध्ययनप्रवर्द्धमानविशुद्धश्रद्धेन भगवता श्रीमदार्यरक्षितेन कुलक्रमागतं ब्राह्मण्यमगण्यं च भूपतिप्रतिपत्तिदानसम्मानस्वजनगौरवादिकमेकपद एवावगणय्य प्रतिपन्नप्रव्रज्येन श्रीवज्रस्वामिनश्चरणसरसिजोपान्ते विनीतवृत्तिना सूत्रार्थयोरध्ययनमकारि, तथैवापरैरप्यन्तेवासिभिर्विधेयं । यथा च सकलसङ्घलोकोपकृतिकृतप्रतिज्ञेनापि भगवता श्रीवज्रस्वामिना तस्य तथाविधमध्ययनोद्योगमभिवीक्ष्य कृतकृत्येनापि परमकारुणिकतया कियदप्यात्मनस्तनुक्लेशादिकमप्यादृत्य सूत्रार्थयोर्दानं विदधे, तथैव श्रुतसागरपारीणमतिभिरपरसूरिभिरपि विधेयमिति भावः ।।१०६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org