________________
हितोपदेशः । गाथा-६२ - प्राणिवधविपाके मृगापुत्रकथानकम् ।।
अच्छी वा नासा वा । केवलमेतेसिं अंगोवंगाणं आगिइमित्ते यावि हुत्था ।
तए णं सा मियादेवी तं मियापुत्तदारय रहस्सियंमि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी विहरइ । तत्थ णं मियग्गामे नयरे एगे जाइअंधे पुरिसे परिवसइ । से णं पुरओ दंडेण पगड्डिजमाणे फुट्टहडाहडसीसे । मच्छियाचडयरेणं आलिहिज्जमाणमग्गे गेहे गेहे कोलुण्णपडिवयाए "वित्तिं कप्पेमाणे विहरइ ।
तए णं समणे भगवं महावीरे जाव तत्थ समोसरिए । परिसा निग्गा विजए य राया महाविभूईए वंदणवडियाए तत्थ समागए । से वि णं "जाइअंधे पुरिसे एयमढे सुचा निसम्म तत्थागए समणं भगवं महावीरं तिखुत्तो जाव वंदइ नमसइ जाव पज्जुवासइ, तओ णं धम्मो कहिओ । रन्ना सह पडिगया परिसा । तए णं भगवं गोयमे तं जाइअंधं पुरिसं पासइ । पासित्ता जायसड्डे जाव एवं वयासी । अस्थि णं भंते ! केइ पुरिसे जाइअंधे, हंता अस्थि । कहि णं भंते ! से जाइअंधे पुरिसे? एवं खलु गोयमा ! इहेव मियग्गामे नयरे विजय वो मियाए देवीए मियापत्ते दारए जाइअंधे । नत्थि णं तस्स दारगस्स हत्था वा पाया वा जाव आगिइमित्ते । तए णं से भगवं गोयमे जायकोउहल्ले समणं भगवं महावीरं वंदइ जाव एवं वयासी । इच्छामि णं भंते ! तुब्भेहिं अब्भणुनाए समाणे मियापुत्तं दारयं पासित्तए । अहासुहं देवाणुप्पिया । तए णं भगवं गोयमे हट्टतुढे समणस्स भगवओ महावीरस्स अंतियाओ पडिनिक्खमइ । पडिनिक्खमित्ता जुगंतरपलोयणाए पुरओ इरियं सोहेमाणे जेणेव मियाए देवीए गेहे तेणेव उवागच्छइ । तए णं सा मियाए देवी भयवं गोयमं इजमाणं पासइ, पासित्ता हट्ठतुट्ठा जाव एवं वयासी । संदिसह देवाणुप्पिया ! किमागमणप्पओयणं । तए णं भगवं गोयमे एवं वयासी । जनं देवाणुप्पिए तव पुत्तं पासिउं हव्वमागए । तए णं सा मियादेवी मियापुत्तस्स दारगस्स
4. आगई आगइमेत्ते-विपा. श्रु. १. सू. २. मु. मध्ये । आगइ आगइमेत्ते त्ति-अङ्गावयवानाम् आकृति:____ आकारः, किंविधा? इत्याह-आकृतिमात्रम्-आकारमात्रं नोचितस्वरूपेत्यर्थः ।। 5. रहस्सिय त्ति - राहसिके - जनेनाविदिते ।। 6. फुट्टहडाहडसीसे त्ति फुट्टन्ति-स्फुटितकेशसंचयत्वेन विकीर्णकेशम्, हडाहडं ति अत्यर्थं शीर्षे शिरो यस्य
स तथा । 7. मच्छियाचडगरपहयरेणं विपा. श्रु. १ सू. ३ मु० ।। मच्छियाचडगरपहयरेणं त्ति मक्षिकाणां प्रसिद्धानां
चटकरप्रधानो विस्तरवान् यः प्रहकरः-समूहः स तथा । अथवा मक्षिकाचटकराणां तवृन्दानां यः प्रहकरः
स तथा तेन ।। 8. अण्णिजमाणमग्गे विपा. श्रु. १ सू. २ मु. । अण्णिज्जमाणमग्गे त्ति अन्वीयमानमार्गः, अनुगम्यमानमार्गः,
मलाविलं हि वस्तु प्रायो मक्षिकाभिरनुगम्यत एवेति । 9. कोलुण्ण - कोलुण्ण-दया-अनुकम्पा-करुणा इति भाषायाम् । - पा. स. म. पृ. २६५ । कालुण्णवडियाए
त्ति पाठः विपा. श्रु. १ सू. ३ मध्ये दृश्यते । कालुण्णवडियाए त्ति कारुण्यवृत्त्या ।।। 10. वित्तिं कप्पेमाणे त्ति जीविकां कुर्वाणः ।।
11. जाइअंधे त्ति जातेरारभ्यान्धो जात्यन्धः । Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org