________________
९१४ शान्तिचरित्रम् कुन्थुचरित्रम् अरचरित्रम् महापद्मचक्रिचरित्रम् हरिषेणचक्रीकथानकम् जयचक्रिकथानकम् दर्शार्णभद्रनृपकथानकम् उदायननृपचरित्रम् नन्दनबलदेवकथानकम् विजयबलदेवकथानकम् महाबलराजर्षिकथानकम् मृगापुत्रकथानकम् अनाथीमुनिकथानकम् समुद्रपालकथानकम् नेमिनाथचरित्रम् राजीमतीचरित्रम् रथनेमिचरित्रम् नागकथानकम् केशि-गौतमवक्तव्यता पुण्यसारदृष्टान्तः जयघोष-विजयघोषचरित्रम् सुदर्शन-मनोरमोदाहरणम् माषतुषमुनिकथा चिलातीपुत्रकथा चन्दना-मृगावतीकथा लौकिकमुदाहरणम् स्कन्दकमुनिकथा नारदकथा जिनपाल-जिनरक्षितकथा लेश्यालक्षणेषु दृष्टान्तः
उत्तरज्झयणाणि-२ पञ्चमचक्री षोडशश्च तीर्थकृद्विषये १८-३८ षष्ठचक्री सप्तदशश्च जिनविषये
१८-३९ अरचक्री अष्टादशश्च जिनविषये
१८-४० सङ्घशान्तिविषये
१८-४१ अहङ्कारनाशविषये
१८-४२ कामभोगविरक्तविषये
१८-४३ गलितगर्वविषये
१८-४४ श्राद्धधर्मपालनविषये
१८-४८ कामभोगत्यागविषये
१८-४९ गुणसमृद्धराज्यत्यागविषये
१८-५० उग्रतपोविषये
१८-५१ अप्रतिकर्म( शरीरसेवात्याग )विषये १९-११९८ अनाथत्वविषये
२०-११६० संवेगविषये
२१-१।२४ द्वाविंशतितीर्थकरविषये
२२-१२२७ नेमिप्रभुदीक्षाऽनन्तरमुत्पन्नवैराग्यविषये । २२-२८।३५ राजीमत्या प्रतिबोधितविषये
२२-३६।४६ अङ्कुशेन नागपरिदमनविषये
२२-४६ चतुर्याम-पञ्चयामादिप्रश्नोत्तरविषये २३-१८९ अष्टप्रवचनमात्राराधनफले
२४-२७ ब्रह्मगुणविषये
२५-११४३ कायोत्सर्गस्यैहिकफलविषये
२६-३८ आज्ञारुचिविषये
२८-२० सक्षेपरुचौ
२८-२६ क्षामणाविषये
२९-१७ सू० क्रोधविजये
२९-६७ सू० तपःफले
३०-३७ शौचफले
३१-२० इन्द्रियफले
३२-१०० षड्लेश्याज्ञापकविषये
३४-३१।३२
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org