________________
परिशिष्ट-४ मूलटीकागतकथा-दृष्टान्ताः
९१३ मण्डिकचौरकथानकम् आलाभप्राप्तेर्देहधारणविषये
४-७ अश्वद्वयकथानकम् शिक्षिताऽशिक्षितलाभाऽलाभविषये
४-८ धनदत्तस्त्रियोः कथानकम् प्रमादाऽप्रमादयोरैहिकफलविषये
४-१० पशुपालकथनाकम् सार्थकनिरर्थकदण्डविषये
५-८ श्राद्धवृत्तान्तः
अविकलचारित्रवतः पण्डितमरणाभावविषये ५-२० सिद्धदत्तघटपुरुषदृष्टान्तः तत्त्वाऽज्ञानविषये
६-१ प्रियात्मनि दृष्टान्तः
सत्यस्वरूपविषये उरभ्रष्टान्तः कामभोगदुःखदायकविषये
७-१३ काकिणीदृष्टान्तः अल्पकृते बहुनष्टविषये
७-११ आम्रदृष्टान्तः अपथ्यभक्षणे असुरनाशविषये
७-११ त्रिवणिक्पुत्रकथानकम् आय-व्ययतुलनाविषये
७-१४।१५ कपिलर्षिचरित्रम् निर्लोभताविषये
६-प्रारम्भे राज्ञीकथा अभयदानविषये
८-१० करकण्डुप्रत्येकबुद्धकथा वृषभदर्शनेन प्रतिबोधविषये
९-प्रारम्भे द्विमुखप्रत्येकबुद्धकथा इन्द्रध्वजदर्शनेन प्रतिबोधविषये
९-प्रारम्भे नमिप्रत्येकबुद्धकथा कङ्कणशब्देन प्रतिबोधविषये
९-प्रारम्भे नग्गतिप्रत्येकबुद्धकथा आम्रवृक्षदर्शनेन प्रतिबोधविषये
९-प्रारम्भे नमिरधिकारः नमिप्रव्रज्याविषये
९-११६२ शाल-महाशालादिकथा गौतमवक्तव्यता धर्मे निष्प्रकम्पताविषये
१०-११३७ भद्रबाहुस्वामिदृष्टान्तः बहुश्रुतविषये
११-१७ हरिकेशचरितम् तपसमृद्धिविषये
१२-११४७ चित्र-संभूतोदाहरणम् निदानदोषदर्शकविषये
१३-११३५ इषुकारवक्तव्यता निर्निदानताविषये
१४-१५३ कूरगडुदृष्टान्तः आक्रोशे हर्ष-रोषत्यागविषये
१५-३ ब्रह्मगुप्तिकथा ब्रह्मचर्यविषये
१६-१७ मङ्गवाचार्यकथा रसादिगृद्धत्वेन पापश्रमणत्वे
१७-३ साधुकथा निमित्तादिप्रयोगविषये
१७-१८ सञ्जयमुनिकथा
भोगद्धित्यागविषये भरतचक्रवर्तिकथा मोक्षाभिलाषविषये
१८-३४ सगरचक्रवर्तिकथा दयाधर्मविषये
१८-३५ मघवाचक्रवर्तिकथा वैराग्यविषये
१८-३६ सनत्कुमारचक्रवर्तिकथा शरीरस्याऽनित्यताविषये
१८-३७
१८
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org