________________
परिशिष्टम्
[४] मूलटीकागतकथा-दृष्टान्ताः
कथा
अ०-गा०
१-३ १-१३
१-१४
१-१५ १-१६ १-४०
२-३
स्थूलभद्रकथा कूलवालककथा चण्डरुद्राचार्यशिष्यकथा कुलपुत्रककथा भूतोदाहरणम् चोरद्धयकथा सेचनककथा कुशिष्यकथा श्रीकृष्णकथा हस्तिभूतियतिकथा धनशर्मयतिकथा साधुचतुष्टयकथा अरहन्नकमुनिकथा सुमनोभद्रमुनिकथा सोमदेवविप्रर्षिकथा अपराजितयतिकथा रामचन्द्रर्षिकथा पुरन्दर-कीर्तिधर-सुकोशलमुनिकथा श्रमणकथा दृढप्रहारिकथा बलदेवर्षिकथा ढण्ढणयतिकथा
विषयः गुरुसमीपावस्थानाज्ञानिर्देशकरणे गुरुप्रत्यनीकत्वे विनीतशिष्यविषये क्रोधाऽसत्यतायाम् क्रोधोदयनिरोधार्थविषये रसनेन्द्रियेणात्मदमे स्वमात्पदमने बुद्धोपघातित्वे विनयफले क्षुत्परीषहे पिपासापरीषहे शीतपरीषहे उष्णपरीषहे दंशमशकपरीषहे अचेलपरीषहे अरतिपरीषहे स्त्रीपरीषहे चर्या-नैषेधिकी-शय्यापरीषहे आक्रोशपरीषहे आक्रोश-वधपरीषहे याञ्चापरीषहे अलाभपरीषहे
२-५ २-७ २-९ २-११ २-१३ २-१५ २-१७ २-२३ २-२४
२-२७
२-२९ २-३१
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org