________________
परिशिष्ट - २ मूलगाथागतोपमा-दृष्टान्ताः
खलुंका जारिसा जोज्जा रायवेट्ठि व मन्नंता
जायपक्खा जहा हंसा
जारिसा मम सीसा उ,
तारिसा गलिगद्दहा उद व्व तेलबिंदू ओहरियभरु व्व भारवहे
जहा सुई सत्ता
जहा महातलागस्स संनिरुद्ध जलागमे
जहा य अंडप्पभवा बलागा अंडं बलागप्पभवं जहा य दुमं जहा सादुफलं व पक्खी पराइओ वाहिरिवोसहेहिं जहा महासागरमुत्तरित्ता
नई भवे अवि गंगासमाणा जहा वा पयंगे
जलेण वा
पुक्खरिणीपलासं हरिणमिव्व मुद्धे ओसहिगंधगिद्धे सप्पे बिलाओ विव बिडिसविभिन्नकाए मच्छे जहा
दृष्टान्ताः
शुनीदृष्टान्तः
सूकरदृष्टान्तः
स्तेनदृष्टान्तः
शाकटिकदृष्टान्तः
एलकदृष्टान्तः
उरभ्रदृष्टान्तः
काकिणी - आम्रदृष्टान्तौ
त्रयाणां वणिजानां दृष्टान्तः
कुशाग्रबिन्दुदृष्टान्तः
द्रुमपत्रकदृष्टान्तः
शङ्खदृष्टान्त: दवाग्निदृष्टान्तः
Jain Education International 2010_02
२७१८ | सीयजलावसन्ने गाहग्गहीए महिसे व ने
२७।१३
२७।१४ | करेणुमग्गावहिए व नागे जमूद्धिसंकासा
तरुणाइच्चसंनिभा
३२।१८ सुयतुंडपईवनिभा
३२।२४ हरियालभेयसंकासा
३२।३४, ४७,
हलिद्दाभेयसन्निभा
६०, ७३, ८६, ९९ सणासणकुसुमनिभा
२७।१६ | गवलरिट्ठसंनिभा २८।२२ | खजंजणनयणनिभा २९।१२ नीलासोगसंकासा २९।५९ चासपिच्छसमप्पभा ३०१५ विरुलियनिद्धसंकासा ३२।६ अयसीपुप्फसंकासा ३२१६ कोइलच्छविसंनिभा ३२।१० पारेवयगीवनिभा
३२।१२ हिंगुलुयधाउसंकासा
३२।३७ |संखककुंदसंकासा ३२१५० खीरपूरसमप्पभा
३२।६३ रययहारसंकासा
दृष्टान्ताः १४ पक्षिदृष्टान्तः
११५ | गृध्रदृष्टान्तः ४ | ३ | प्रदीप्तगृहदृष्टान्तः
५।१४, १५ मृगदृष्टान्तः ७।१ गोपालदृष्टान्तः
७।१० भाण्डपालदृष्टान्तः ७११,१२ | आर्द्र - शुष्कमृत्तिकामयगोलक
७।१४, १६
दृष्टान्तः
७।२३ | दवाग्निदृष्टान्तः १०११ | बिडालदृष्टान्तः
११।१५ किम्पाकफलदृष्टान्तः
१४।४२, ४३
For Private & Personal Use Only
९०५
३२७६
३२८९
३४।४
३४।४
३४।४
३४।५
३४।५
३४।५
३४।६
३४।६
३४।६
३४७
३४।७
३४७
३४८
३४८
३४८
३४।९
३४।९
३४।९
१४।४४
१४।४६
१९।२२, २३
१९१७७, ८३
२२।४५
२२।४५
२५॥४१, ४२
३२।११
३२।१३
३२।२०
www.jainelibrary.org