________________
૮રૂર
उत्तरज्झयणाणि-२ २० । पीतोऽपि २० । शुक्लोऽपि २० । एवं पञ्चभिर्वर्णेविंशत्या गुणितैः शतं भवति १०० । इति गाथापञ्चकार्थः ॥२२-२६॥
गंधओ जे भवे सुब्भी भइए से उ वण्णओ । रसओ फासओ चेव भइए संठाणओ वि य ॥२७॥ गंधओ जे भवे दुब्भी भइए से उ वण्णओ ।
रसओ फासओ चेव भइए संठाणओ वि य ॥२८॥ अनयोक्ख्या -गन्धतो यः स्कन्धादिर्भवेत् सुरभि ज्यः स तु वर्णतोऽन्यतरकृष्णादिवर्णवान् स्यादिति भावः । एवं रसतः स्पर्शतश्चैव भाज्य: संस्थानतोऽपि च । इह रसादयोऽष्टादश ते च पञ्चभिर्वर्णैर्मीलितास्त्रयोविंशतिर्भवन्ति २३ । एवं दुर्गन्धविषया अपि एतावन्त एव । ततश्च गन्धद्वयेन भङ्गानां षट्चत्वारिंशत् ४६ इति गाथाद्वयार्थः ॥२७-२८॥
रसओ तित्तए जे उ भइए से उ वण्णओ। गंधओ फासओ चेव भइए संठाणओ वि य ॥२९॥ रसओ कडुए जे उ भइए से उ वण्णओ । गंधओ फासओ चेव भइए संठाणओ वि य ॥३०॥ रसओ कसाए जे उ भइए से उ वण्णओ । गंधओ फासओ चेव भइए संठाणओ वि य ॥३१॥ रसओ अंबिले जे उ भइए से उ वण्णओ। गंधओ फासओ चेव भइए संठाणओ वि य ॥३२॥ रसओ महरे जे उ भइए से उ वण्णओ।
गंधओ फासओ चेव भइए संठाणओ वि य ॥३३॥ आसां व्याख्या-रसतस्तिक्तको यस्तु स्कन्धादिर्भाज्यः स तुवर्णतो गन्धतः स्पर्शतः संस्थानतोऽपिच । इह तिक्तेन भङ्गानां विंशतिः २० । एवं कटुकेन २० । कषायेण २० । अम्लेन २० । मधुरेण २० । एवं रसपञ्चकसंयोगे शतं १०० गाथापञ्चकार्थः ॥२९-३३॥
फासओ कक्खडे जे उ भइए से उ वण्णओ । गंधओ फासओ चेव भइए संठाणओ वि य ॥३४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org