________________
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम्
७५१ तेषु सूत्रकृताध्ययनेषु षोडशसु । उक्तं हि
*"समओ वेयालीयं ठेवसग्गपरिण थोपरिण्णा य । निरयविभत्ती वीरत्थओ य कुसीलाण परिभासा ॥१॥ वीरिए धम्म समाही मैग्ग सेमोसरण अहतहं गंथो ।
जमइयं तह गोहा सोलसमं होइ अज्झयणं" ॥२॥ तथाऽसंयमः सप्तदशभेदः पृथिव्यादिविषयः । यदुक्तम्"पढवि-देग-अगणि-मारुय-वणप्फई-बि-ति-चउ-पणिदि-अज्जीवे ।
पैहुप्पेहे-पैमज्जण-परिट्ठवण-मैंणो-वैई-काए" ॥१॥ तस्मिंश्च यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानतोऽन्यत्र तु त्यागतः ॥१३।।
बंभंमि नायज्झयणेसु ठाणेसु यऽसमाहिए ।
जे भिक्खू जयई निच्चं से न अच्छइ मंडले ॥१४॥ व्याख्या-ब्रह्मणि ब्रह्मचर्येऽष्टादशभेदभिन्ने
"ओरालियं च दिव्वं मण-वय-काएण करणजोएणं ।
अणुमोयण-कारावण-करणाणट्ठारसाऽबंभं" ॥१॥ तथा ज्ञातान्युदाहरणानि तत्प्रतिपादकान्यध्ययनानि षष्ठाङ्गोक्तान्युत्क्षिप्तज्ञातादीन्येकोनविंशतिस्तेषु । यदुक्तम्
& "उक्खित्तणाए संघाडे अंडे कुम्मे य सेलए।
तुंबे य रोहिणी मॅल्ली मायंदी चंदिमा इय ॥१॥
समयो वैतालीयं उपसर्गपरिज्ञा स्त्रीपरिज्ञा च । निरयविभक्तिर्वीरस्तवश्च कुशीलानां परिभाषा ॥१॥ वीर्य-धर्म-समाधि-मार्ग-समवसरणं याथातथ्यं ग्रन्थः ।
आदानीयं तथा गाथा षोडशं भवत्यध्ययनम् ॥२॥ _पृथ्वी-दकाग्नि-मारुत-वनस्पति-द्वि-त्रि-चतुः - पञ्चेन्द्रियाजीवान् । प्रेक्ष्योत्प्रेक्ष्य-प्रमार्जन-परिष्ठापन-मनो-वच:-कायैः ॥१॥ औदारिकं च दिव्यं मनो-वच:-कायेन करणयोगेन । अनुमोदन-कारण-करणैरष्टादशाब्रह्म ॥१॥ उत्क्षिप्तज्ञातः सङ्घाटोऽण्ड: कूर्मश्च शैलकः । तुम्बश्च रोहिणी मल्ली माकन्दी चन्द्रमाश्च ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org