________________
३३२
"र्जया सव्वं परिच्चज्ज मोक्खाय घडसी भवं । परं गरहसी कीस अत्तनीसेसकारए ?" || १७४॥ शान्तं कान्तं हितं स्वादु मुधाकृतसुधारसम् । करकण्डुरुवाचेति ततः शुचि वचो मुनिः || १७५।। 'मोक्खमग्गं पवन्नेसु साहूसुं बंभयारिसुं । अहियत्थं णिवारंते न दोसं वत्तुमरिहसि ॥१७६॥ रूसउ वा परो मा वा विसं वा परियत्तउ । भासिव्वा हिया भासा सपक्खगुणकारिया" ॥१७७॥ अनुशास्ति प्रपद्यैनां ते सर्वेऽपि महर्षयः । काले केवलमासाद्याभजन्त परमं पदम् ॥ १७८॥ एवं प्रत्येकबुद्धानां सहस्राणि चतुर्दश । परेषामप्यजायन्त नूनं श्रीवीरशासने ॥ १७९ ॥ उक्तञ्च श्रीनन्द्यध्ययनटीकायाम्- 'भगवतश्च श्रीॠषभस्वामिनश्चतुरशीतिसहस्त्रप्रमाणोत्कृष्टभ्रमणसम्पत् । तेन प्रकीर्णकान्यपि तावत्प्रमाणान्येव । प्रत्येकबुद्धा अपि तावन्त एव । एवं शेषतीर्थकृतामपि श्रमणसम्पदनुसारेण भावना कार्या । वर्धमानस्वामिनस्तु चतुर्दश सहस्त्राणि अभवन्, प्रत्येकबुद्धा अपि तावन्त एव" । तथा च मूलग्रन्थ : - " ह पत्तेयबुद्धपणीयं पइण्णगं भणियव्वं । जओ पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीर । भणियं पत्तेयबुद्धा वि तत्तिया चेव त्ति" इत्यलं प्रसङ्गेन ॥
1
इति प्रत्येकबुद्धानां चतुर्णामपि लेशतः ।
64
44
उत्तरज्झयणाणि - १
वृत्तमुक्तं नमेस्त्वत्राधिकारस्तेन तद् यथा ॥ १८०॥ चइऊण देवलोगाओ उववन्नो माणुसंमि लोगंमि । उवसंतमोहणिज्जो सरई पोराणियं जाई ॥ १ ॥
१. यदा सर्वं परित्यज्य मोक्षाय घटते भवान् । परं गर्हति कथमात्मनिः शेषकारकः ? ॥
२. मोक्षमार्गं प्रपन्नेषु साधुषु ब्रह्मचारिषु ।
अहितार्थं निवारयति न दोषं वक्तुमर्हसि ॥ रुष्यतु वा परो मा वा विषं वा परिवर्तताम् । भाषितव्या हिता भाषा स्वपक्षगुणकारिका ॥
३. इह प्रत्येकबुद्धप्रणीतं प्रकीर्णकं भणितव्यम् । यतः प्रकीर्णकपरिमाणेनैव प्रत्येकबुद्धपरिमाणं क्रियते । भणितं प्रत्येकबुद्धा अपि तावन्त एवेति ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org