________________
८६
यथा यथा तदभ्यासं वज्रबाहुः प्रसर्पति । अस्य चित्तान्तरे प्रीतिरुल्ललास तथा तथा ॥१०॥ रम्ये गिरिवने तत्र वसन्तकमलामसौ । पश्यन् प्रियायुतः प्रीतो जगामोपतपोधनम् ॥११॥ "अचिन्तयदहो ! स्वर्णशैलवन्निश्चलः स्थितः । तप्यतेऽसौ तपः क्रूरकर्मक्लेशतरुद्विपम् ॥१२॥ निःसङ्गतापरीरम्भसुभगम्भावुकाशयः । लाभालाभसमस्वान्तो गृह्णात्येष जनुः फलम् ॥१३॥
प्रतिबन्धविमुक्तात्मा वायुवन्मुनिचर्यया । ध्यायन् विविक्ते तत्त्वानि लभ्यो भाग्यैरसौ मुनिः ||१४|| अहो ! कष्टमहं पापः पापादृष्टैर्दुरात्मभिः । कठिनैर्वेष्टितोऽस्म्यत्र भुजङ्गैरिव चन्दनः " ॥ १५ ॥ मुनिं स्तुवन् स्वकं निन्दन्निति हर्ष - विषादवान् । श्यालकेन स्मयादूचे दत्तदृष्टर्मुनौ स्थिरम् ॥१६॥ यदेवमीक्षसे साधुं तत् किं दीक्षां समीहसे ? | मित्रैवमेव सोऽप्याह स्मित्वाऽथो श्यालकोऽभ्यधात् ॥१७॥
यद्येवं तत् त्वया साकं गृहीष्येऽहमपि व्रतम् । इदानीमेव हुं दीक्षा त्वयाऽऽत्तैव किमुच्यते ? ॥१८॥
उत्तरज्झयणाणि - १
वज्रबाहुरथो गात्रपारिणेत्रविभूषणः । अवरुह्य गजात् तूर्णं प्रणनाम मुनीश्वरम् ॥ १९ ॥ "उपादिशद् मुनिः स्पष्टं कारुण्यादिगुणाम्बुधिः । अहो ! कर्मारिसम्बद्धाः सहन्ते क्लेशमानिनः ॥२०॥ जन्तुर्दुरनुचीर्णानां कर्मणां प्रशमे सति । प्राप्नोति मानुषं जन्म कल्पवृक्षाङ्कुरप्रभम् ॥२१॥ ये दुःखहेतवस्तत्त्वाद् वल्लभाः पुत्र-बन्धवः । तत्प्रेमनटितो धर्मे सुखदे न प्रवर्तते ॥२२॥ साकार - विगताकारभेदो धर्मो द्विधाऽर्हताम् । aarat गृहिणां धर्मोऽणुव्रतादित्रयीमयः ॥२३॥
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org