SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ दीक्षायुगप्रवर्तकभावाचार्यभगवदाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणामन्तेवासिनां वर्धमानादितपोलक्ष्मीगोविन्दाचार्यदेवश्रीमद्विजयगुणयशसूरीश्वराणां चरणाम्भोजालिबालदीक्षामार्गसंरक्षकप्रवचनप्रभावकाचार्यदेवविजयकीर्तियशसूरिप्रणीतपार्श्वप्रभाटीकासमेते तार्किकशिरोमणिदर्शनप्रभावकशास्त्रप्रणेतृश्रीसिद्धसेनदिवाकरसूरिप्रणीते संमतितर्कप्रकरणे प्रथमकाण्डः । [नयकाण्डः] युगादौ हि कृता येन, प्रमाण-नयवर्णना । अनेकान्तजनिः यस्मात्, नन्दतान्नाभिनन्दनः ।।१।। एकान्तदृग्समुत्पन्न-मग्नितापप्रशान्तकृत् । श्रीशान्तिस्तान्तिभिद् भूया-दनेकान्तपयोधिना ।।२।। श्रीशैवेयं जिनं स्तौमि, भीताः कृष्णादयो यथा । यस्य शङ्खप्रघोषेणा-नेकान्तेन हि दुर्नयाः ।।३।। चित्रमुद्भवदेकान्तं, नष्टीकर्तुमिव प्रभुः । अनेकान्तं समाश्रित्य, श्रीपार्थो बहुरूपभाक् ।।४।। नय-प्रमाण-निक्षेप-सप्तभङ्गीप्ररूपकः । अनेकान्तप्रणेता स, जयति ज्ञातनन्दनः ।।५।। सिद्धसेनाभयाचार्य-यशोविजयवाचकान् । रामचन्द्रगणाधीशं, नौमि गुणयशोगुरुम् ।।६।। येषां प्रत्यक्षया वाचा, परोक्षवचनेन च । प्रादुर्भूता विवेकश्रीः, तद्गुरुभ्यो नमो नमः ।।७।। यद्यपि बहव्यष्टीकाः, रचिताः पूर्वसूरिभिः । व्यष्टोका पता: वारा भाषा-दर्शनचर्चायाः, काठिन्येन न लक्षिताः ।।८।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy