SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-३८-४२ २१९ एतदेव दृष्टान्तद्वारेण समर्थयन्नाह - काय-मण-वयण-किरिया-रूवाइ-गईविसेसओ वावि । संजोयभेयओ जाणणा य दवियस्स उप्पाओ ।।४२।। काय-मनो-वचन-क्रिया-रूपादि-गतिविशेषतः कायादीनपेक्ष्य संयोगभेदतः संयोगविभागापेक्षया ज्ञानविषयत्वापेक्षया च द्रव्यस्योत्पादोऽनेकधा भवति, तस्माद् द्रव्यमनन्तपर्यायात्मकं सिद्धम् । इदं ध्येयम् - यदैव अनन्तानन्तौदारिकवर्गणापुद्गलपरिणतकायद्रव्यस्योत्पत्तिः तदैव अनन्तानन्तपरमाणूपचितमनोवर्गणापरिणतिप्रतिलभ्य मनस उत्पादोऽपि, तदैव तत्प्रकारकस्य वचनस्यापि, तदैव क्रियायाः, तदैव च प्रतिक्षणोत्पत्तिविनश्वराणां रूपादीनामपि, तदैव च मिथ्यात्वादिसमुत्पादितकर्मबन्धनिमित्ताऽऽगामिगतिविशेषाणामपि, तदैव चोत्सृज्यमानोपादीयमानानन्तानन्तपरमाण्वापादिततत्प्रमाणसंयोग-विभागानामपि, तदैव च तत्तज्ज्ञान विषयत्वादीनामप्युत्पत्तिर्भवति । एवं कायादिभिर्द्रव्यस्योत्पादोऽनेकप्रकारको भवति । तेन द्रव्यमनन्तपर्यायात्मकं संघटते ।।४२ ।। અવ. “અર્થાતરગમનસ્વરૂપ વિનાશનો અસંભવ હોવાથી વિભાગજન્ય ઉત્પાદનો પણ અસંભવ છે અને આ વિનાશ તથા ઉત્પાદના અસંભવથી સ્થિતિનો પણ અભાવ છે, માટે પદાર્થની ત્રિકાળ અવસ્થા ઘટી શકતી નથી.” આવું માનનારા વૈશિષિકોના મતને રજૂ કરવા પૂર્વક ખંડન કરતાં જણાવે છે, गाथा : दव्वंतरसंजोगाहि केचि दवियस्स बेंति उप्पायं । उप्पायत्थाऽकुसला विभागजायं ण इच्छंति ।।३८।। द्रव्यान्तरसंयोगात् केचिद् द्रव्यस्य ब्रुवते उत्पादम्। उत्पादार्थाऽकुशला विभागजातं न इच्छन्ति ।।३८ ।। अन्वयार्थ : केचि = 3203 शनारी दव्वंतरसंजोगाहि = अन्य द्रव्य साथे संयोग थवाथी दवियस्स = द्रव्यनी उप्पायं = उत्पत्ति बेंति = ४ छ. उप्पायत्थाऽकुसला = (५९.) त्याद्रव्य अर्थमा महेश मेवा छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy