SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १७८ संमतितर्कप्रकरणे, काण्ड-३, गाथा-९-१५ छाया : गाथा: અવ. “વ્ય અને ગુણ પરસ્પર એકાંતે ભિન્ન છે” આ પ્રકારના પૂર્વપક્ષના ખંડન માટે જણાવે છે કે गाथा : दूरे ता अण्णत्तं गणसद्दे चेव ताव पारिच्छं । किं पज्जवाहिओ होज्ज पज्जवे चेव गुणसण्णा ।।९।। दूरे तावद् अन्यत्वं गुणशब्दे एव तावत् पारीक्ष्यम् । किं पर्यायादधिके भवेत् पर्याये एव गुणसंज्ञा ।।९।। अन्वयार्थ : अण्णत्तं = द्रव्य साने गुरानो मे दूरे ता = दू२ २४ी, गुणसद्दे चेव = शुशमा ४ ताव = प्रथम पारिच्छं = परीक्षा ४२॥ योग्य छ. किं = शुं गुणसण्णा = असंपज्जवाहिओ = पर्यायशथी अधिभा होज्ज = प्रवत्त छ ? पज्जवे चेव = 3 पर्यायशन अर्थमा होज्ज = प्रवत छ ? दो उण णया भगवया दव्वट्ठिय-पज्जवट्ठिया नियया । एत्तो य गुणविसेसे गुणट्ठियणओ वि जुज्जतो ।।१०।। द्वौ पुर्नयौ भगवता द्रव्यार्थिक-पर्यायार्थिको नियतौ । एतस्माच्च गुणविशेषे गुणास्तिकनयोऽपि युज्यमानकः ।।१०।। अन्वयार्थ : उण = qvil, भगवया = ५२मात्मा 43 दवठिय-पज्जवट्ठिया = द्रव्यास्तिनय अने पायास्तिनय में दो णया = थे. नय नियया = नकी राय छ. एत्तो य = अने सनाथी-पर्यायथी. अधिक गुणविसेसे = गुणविशेष प्रा डोते. छते. गुणट्ठियणओ वि = गुतिsनय ५९। जुज्जंतो = घ2वो (नी २वो) ओईओ. जं च पुण अरिहया तेसु तेसु सुत्तेसु गोयमाईणं । पज्जवसण्णा णियया वागरिया तेण पज्जाया ।।११।। यञ्च पुनरर्हता तेषु तेषु सूत्रेषु गौतमादिभ्यः । पर्यायसंज्ञा नियता व्याकृतास्तेन पर्याया ।।११।। छाया: गाथा: छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy