________________
१०
विजयचंदचरियं भुत्तुं सा सुरसुक्खं चविऊणं हत्थिणाउरे नयरे । जियसत्तुमहीवइणो जाया धूया विसालच्छी ॥८१॥ मयणावलिनामाए देहोववएण पत्तसोहाए । . परिणयत्थं तीए सयंवरो राइणा विहिओ ॥८२॥ मिलियाय तत्थ बहवे विज्जाहुर-किंनरा य नरवइणो । सव्वे मुत्तुं वरिओ सीहधओ सिवपुरावासी ॥८३॥ सव्वंतेउरमज्जे संजाया वल्लहा नरिंदस्स ।। नियजीवियअब्भहिया सीया इव रामदेवस्स ||८४|| मन्नइ तं उवयारं तीए विज्जाहरे वि मुत्तूणं । एयाइ अहं वरिओ संयवरे पायचारी वि ॥८५।। एवं सह नरवइणा विसयसुहं तीइ अणुहवंतीए । उइन्नं तं कम्मं जं जणियं मुणिदुगंछाए ॥८६॥ उच्छलिओ दुव्विसहो निव्वणदेहाउ तीइ तह गंधो । जह थुत्थु त्ति भणंतो नासइ नयरीजणो सव्वो ॥८७।। तं दट्ठण नरिंदो दुक्खभराभारपीडियसरीरो । दंसेइ सुविज्जाणं तेहिं पि विवज्जिया दूरं ॥८८।। घोराडवीइ मज्झे तुंगमहाभवणसंठिया वसइ । दूरट्ठियसुहडेहिं रक्खिज्जंती पयत्तेणं ।।८९॥ चिंतइ दुक्खियहियया धिरत्थु मे जीवियस्स एयस्स । जेणेरिसं सरीरं विणिम्मियं हयकयंतेण ॥९०॥
१. सीहद्धओ । २. सुरपुरावासी । ३. विज्जाहरं वि । ४. तो गंधो । ५. धिरुत्थ । ६. विनिम्मियं ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org