________________
सिरिकुम्मापुत्तचरिअम्
इअ वयणसवणसंजायजाइसरणेण चारणा चउरो ।
संभरिअपुव्वजम्मा ते खवगस्सेणिमारूढा ॥१७६।। क्षपकश्रेणिक्रमः पुनरयम्"अण० मिच्छ मीस सम्मं अट्ठ नपुंसित्थिवेयछक्कं च ।
मवेअं च खवेई कोहाईए य संजलणे ॥१७७।। गइ-आणुपुब्वि दो दो जाईनामं च जाव चउरिंदी । आयावं उज्जोअं थावरनामं च सुहुमं च ॥१७८।। साहारणमपज्जत्तं निद्दानिदं च पयलपयलं च । थीणं खवेइ ताहे अवसेसं जं च अट्ठण्हं ॥१७९।। विसमिऊण निअट्टो दोहि अ समएहि केवले सेसे । पढमे निदं पयलं नामस्स इमाउ पयडीओ ॥१८०॥ देवगइ-आणुपुव्वी विउव्वि-संघयणपढमवज्जाई । अन्नयरं संठाणं तित्थयराहारनामं च ॥१८१॥ चरमे नाणावरणं पंचविहं दंसणं चउविगप्पं । पंचविहमंतरायं खवइत्ता केवली होई" ॥१८२।। इअ खवगसेणिपत्ता समणा चउरो वि केवली जाया । ते गंतूण जिणंते केवलिपरिसाइ आसीणा ।।१८३।। तत्थुवविट्ठो इंदो पुच्छइ जगदुत्तमं जिणाधीसं । सामिअ ! इमेहि तुब्भे न वंदिआ हेउणा केण ॥१८४।।
१. ब. खवयस्सेणि; घ खिवगस्सेणि; ट खवगसेणी समारूढा । २. क ज त पुंवेअं च । ३. अ घ साहारमपज्जंतं; छ साहारणपज्जंतं; ज साहारणअपज्जत्तं । ४. अं अठ्ठन्नं । ५. टीकाग्रन्थेषु 'निगंठ' शद्बो 'नियंठ' शुद्धो वा दृश्यते । ६. ख ग ब दोहिं समएहिं; दोही समएहि । ७. क जिणंतं । ८. अ क ख घ ब. परिसाय आसीणा; ज ट परिसाए । ९. इयमार्या छ पुस्तके न दृश्यते ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org