________________
कुम्मापुत्तचरिअम् केवलकमलाकलियं संसयहरणं सुलोअणं सुगुरं । पणमिय भत्तिभरेणं पुच्छइ सा जैक्खिणी एवं ॥१६।। भयवं पुव्वभवे हं माणवई नाम माणवी आसी । पाणपिया परिभुग्गा सुवेलवेलंधरसुरस्स ॥१७|| आउखए इत्थ वणे भद्दमुही नाम जक्खिणी जाया ।
भेत्ता पुण मम कं गइमुव्वन्नो णाह आइससु ॥१८॥ तओ सुलोयणो नाम केवली मेहुरवाणीए भणइ
भद्दे ! निसुणसु नयरे इत्थेव होणनरवइस्स सुओ । उप्पन्नो तुज्झ पिओ सुदुल्लहो दुल्लहो नाम ॥१९॥ तं निसुणिअ भद्दमुही भद्दमुही नाम जक्खिणी हिठ्ठा । माणवईरूवधरा कुमरसमीवम्मि संपत्ता ॥२०॥ दट्ठण तं कुमारं बहुकुमरुच्छालणिक्कतल्लिच्छं । सा जंपइ हसिऊणं किमिणेणं रंकरमणेणं ॥२१॥ जइ ताव तुज्झ चित्तं विचित्तचित्तम्मि चंचलं होइ । ता मज्झं अणुधावसु वयणमिणं सुणिअ सो कुमरो ॥२२॥
१. अ सुलोयणो सुगुरू । २. अ ख. जक्खणी । ३. क ख ग छ ट त ब. भत्ता पुण मज्झ कहिं उप्पन्नो, घ च. भत्ता पुण मज्झ कहं उप्पन्नो । ४. ग च पुस्तकयोः "तत्तो सुलोअणो नाम केवली महुरवाणीए भणइ" इति आर्यार्धसदृशं वाच्यते तदनन्तरं च "भद्दे निसुणसु....दुल्लभो नाम" इति आर्या पठ्यते, अ पुस्तके "तओ सुलोअणो नाम केवली महुरवाणीए भणइ । भद्दे निसुणसु नयरे इत्थेव होणनरवइस्स सुउ जाओ" इत्यार्या दृश्यते "उप्पन्नो....नाम" इति ग्रन्थश्च नोपलभ्यते। त पुस्तके "तओ सुलोअणो....भणइ'' इत्यार्यार्धमेव पृथक्तया एकोनविंशतितमं गणितं । ५. अ. मुहुर । ६. अ ख त प. हेट्ठा । ७. अ भल्लिच्छं। ८. ग किमिणं णं । ९. अ. जइ ताओह विचित्तं, क त. जइ ता तुज्झ वि ।
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org