________________
कुम्मापुत्तचरिअम् इत्थंतरे इंदभूई नामं अणगारे भगवओ महावीरस्स जिढे अंतेवासी गोयमगुत्ते समचउरंससरीरे वज्जरिसहनारायसंघयणे केणयपुलयनिघसपम्हगोरे उग्गतवे दित्ततवे महात्वे घोरतवे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेउलेस्से चउदसपुव्वी चउणाणोवगए पंचहि अणगारसएहिं सद्धि संपरिखुडे छ→छठेणं अप्पाणं भावेमाणे उठाए उठेइ । उठ्ठित्ता भयवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ । करित्ता वंदइ णमंसइ । वंदित्ता णमंसित्ता एवं वयासी-भयवं, को णामं कुम्मापुत्तो, कहं वा तेण गिहवासे वसंतेण भावणं भावंतेण अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुण्णं केवलवरनाणदंसणं समुप्पाडिअं । तए णं समणे भगवं महावीरे जोयणगामिणीए सुधासमाणीए वाणीए वागरेइ
१. अ पुस्तके "इत्थंतर इंदभूई नाम.....पयाहिणं करेइ" इत्यादिकगद्यग्रन्थस्य स्थाने "तेणं कालेणं तेणं समएणं समणस्य भगवआ महावीरस्स जिd अंतेवासी इंदभूई णामं अणगारे गोयमो गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे कणयपुलयनिघसपन्हगोर उग्गतवे दित्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेउलेस्से चउदसपुवी चउणाणोवगए सव्वक्खरसंनिवाई पंचहि अणागारसएहिं सद्धि संपरिखुडे छठूछठेणं अप्पाणं भावेभाणे समणस्स भगवओ महावीरस्स अदूरसामंतो उड्डजाणू अहोसिरे झाणकोट्टोवगए संजमेण तवसा अप्पाणं भावेमाणे विहरइ । तए णं से भयवं गोयमे जायसड्ढे जायसंसए जायकोउहल्ले उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकोउहल्ले संजायसड्डे संजायसंसए संजायकोउहल्ले समुप्पण्णसड्डे समुप्पण्णसंसए समुप्पण्णकोउहल्ले उट्ठाए उठेइ । उट्ठाए जेणेव समणे भयवं महावीरे तेणेव उवागच्छइ । उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ । करित्ता वंदइ णमंसइ । वंदित्ता णमंसित्ता णच्चासण्णे णाइदूरे सुस्सूसमाणे अभिमुहे विणएणं पंडलिउडे पज्जुवासमाणे एवं वयासी-'' इति पाठो दृश्यते । २. क ग घ ब. कणगपुलगनियस । ३. त ट. तउल्लेस्से, च. तेउल्लेस्से ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org