________________
१४५
१४५
परिशिष्टम्-१ ऋषिमण्डलवृत्तौ कूर्मापुत्रर्षिकथानकम्
जगदुत्तमनामार्हञ् जगत्यां विहरन्नितः । पुरीपरिसरावन्यां तस्यां च समवासरत् ॥६४॥ समागाद्वन्दितुं तीर्थकरं तत्र च चक्रभृत् । कृताञ्जलिर्यथास्थानं निषसाद यथाविधि ॥६५॥ कमला-भ्रमर-द्रोण-द्रुमदेवीसुरा इतः । वैताढ्ये भारते जाताश्च्युत्वा खेटनृपाङ्गजाः ॥६६।। चत्वारोऽपि व्रतं लात्वा चारणश्रमणान्तिके । तदा वन्दितुमीयुस्ते जगदुत्तमतीर्थपम् ॥६७|| प्रणम्यैषूपविष्टेषु चक्री पप्रच्छ तीर्थपम् । धर्मांशा इव केवेयुः कुतोऽमी चारणर्षयः ॥६८।। वैताढ्याद् भारतादेते स्वाम्युक्ते प्राह चक्रभृत् । अस्त्यर्हन्केवली चक्री वा विभो भरतेधुना ॥६९॥ विभुराह जिनश्चक्री ज्ञानी त्विह न कोप्यहो । कूर्मापुत्रः परं राजगृहेस्ति स तु सर्ववित् ॥७०॥ व्रती स किं न चक्र्युक्तेर्हन्नाहाघविवर्जितः । स्वपित्रोः प्रतिबोधाय गृहे तिष्ठत्यसौ चिरम् ॥७१॥ चारणाः प्राहुराकघैत्यर्हन्नुत्पत्स्यते न वा । केवलं नो जिनः प्राह नूनमुत्पत्स्यते शुभाः ! ॥७२॥ प्राहुस्ते नु कदा स्वामिन् ! स्वामी प्रोवाच हे शुभाः । तन्मन्दिरकथां कूर्मापुत्रादिच्छत भो यदा ७३|| विस्मितास्ते ततो नत्वा जिनं चारणसाधवः । कूर्मापुत्रान्तिके गत्वा यावन्मौनेन संस्थिताः ॥७४।। प्रोक्तास्ते तावता तेन भद्रास्तीर्थकरेण वः । मन्दिरं तदनाख्यातं तन्महाशुक्रगं किल ॥७५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org