________________
१४३
परिशिष्टम्-१ ऋषिमण्डलवृत्तौ कूर्मापुत्रर्षिकथानकम्
तपस्तीव्र प्रकुर्वाणः परीषहसहः सदा । चतुर्दशापि पूर्वाणि कुमार्षिः पपाठ सः ॥४०॥ कुमार-पितरः कालं कृत्वायुःपूर्तितः क्रमात् । विमाने मन्दिराख्ये ते महाशुक्रेभवन् सुराः ॥४१॥ वैशाल्यां कमलाख्या स्त्री भूत्वा सा यक्षिणी ततः । नूनं भ्रमरभळ सा विमानेऽत्र सुरोऽभवत् ॥४२॥ श्रियो गृहमितो राजगृहं पुरवरं त्विह ।। महेन्द्रसिंहस्तत्राभून् नृपः सिंह इवोत्कटः ॥४३।। कूर्मादेव्यास्तु तत्रास्य पन्याः कुक्षाववातरत् । भवनस्वप्नमन्वाकृच्च्युत्वा स कुमरामरः ॥४४॥ पत्युस्तं स्वप्नमाचख्ये कूर्मादेवी प्रगे मुदा । राजा वक्ति प्रिये भावी श्रीणां भवनमङ्गजः ॥४५।। वहन्ती हृष्टचित्ता सा गर्भ धर्मागमश्रुतौ । प्राक्पुण्योद्भवकं हार्दप्रीतिकृद्दोहदं दधौ ॥४६॥ षड्दर्शनीगतान्सूरीनाह्नयन्नृपतिः स्वयम् । श्रावयामास तां राजी तत्तद्धर्मागमं सदा ॥४७।। स्वं स्वं हिंसात्मकं धर्मं तेनुः पञ्चापि ते तदा । श्रावंश्रावमियं खेदमेदुरात्माभवद् भृशं ॥४८॥ भक्त्याह्वयत्ततो जैनान्मुनीन्धर्मागमं ततः । अश्रावयन्नराधीशस्तां राज्ञी मुदिताशयः ॥४९॥ सर्वजन्तूदयासारं शृण्वन्त्यागममार्हतम् । परमानन्दगं स्वं सा मेने संसारमास्थिता ॥५०॥ नवमासेष्वथो ह्यर्धाष्टमेषु दिवसेषु सा । अजीजनत्सुतं राज्ञी मेरुचूला सुद्रुवत् ॥५१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org