________________
वियदुप्रभृतिपूर्वपुरुषव्यावर्णनो नाम प्रथमः सर्गः
धर्ता भुवोऽपि भुजगाधिपतिः स्वकीयाः, कामं शुचीरयममंस्त समस्तजिह्वाः ॥३१॥
[मालिनीवृत्तम्] कलियुगरिपुभीतो न क्वचित् स्थातुमीशो, विविधगुणनिवासं यं समाश्रित्य मन्ये । अभजत पुनरेष प्रौढिमानं तु धर्मो, न भवति गुरुसङ्गाद्दीप्तियोगो हि कस्य ॥३२॥
_[वंशस्थवृत्तम्] जगत्त्रयीपावनयद्गुणावली-गानैकतानः सुतरां विरञ्चनः । न तं पुनश्चिन्तयितेति तर्कये, सन्ध्याद्वयोपासनबन्धुरं विधिम् ॥३३॥
[दोधकवृत्तम्] लक्षश्सुलक्षणरसोलक३सोही४नाममनोहरपुत्रचतुष्कः । वीसल एष सुधर्मविशेषं, कं न चकार निरस्तकुबोधः ॥३४॥
[उपजातिवृत्तम्] अथ प्रपूर्यायुरसौ स्वकीयं, सद्धर्मकर्मप्रथनैकचितः । अनन्यमाहात्म्यभराभिरामो, जज्ञे सुरो भासुरकायकान्तिः ॥३५।।
[शार्दूलविक्रीडितवृत्तम्] विघ्ना दूरत एव यान्ति निखिलाः सम्पत्तयः सन्ततं, द्योतन्ते परितः स्फुरन्ति विविधाः कल्याणमालास्तथा । सत्कीर्तिः प्रसरीसरीति भवति श्रेयस्करी सन्ततिस्तेषां ये हृदि चिन्तयन्ति कृतिनस्तं भूमिपीठे सुरम् ॥३६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org