________________
दाने माने विवेके सुवचसि सुनये साहसे धाम्नि धैर्ये । दाक्षिण्ये च त्रपायां गुरुजनविनतौ भावनायां दयायाम् ॥
औचित्ये वा धृतौ वा धरणिधवकुलस्थापनायां धरायामेकः श्रीसोलजन्मा रचयति जगडूर्मानसं सर्वदापि ॥
- जगडुचरित । सर्ग ६ श्लो० १२१ “हान, भान, विवे, सुवा, सुनीति, सास, ति, धैर्य, सभ्यता, ext, गु२४ त२३ नम्रता, भावना, या, યોગ્યતા, હિંમત, અને પૃથ્વીમાં રાજાઓના કુળ સ્થાપવામાં, એક જ શ્રીસોળનો પુત્ર (જગડુ) હમેશાં પોતાનું મન તત્પર राणे. छ."
- ४यरित । स ६ <ो. १२१
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org