________________
१४१
परिशिष्टम् [३] जगडूसम्बन्धः
दानसाल जगडूत्रणी, केती हुई संसारि ।
नउकरवाली मणी अड तेहिं अग्गला विआरि ॥२॥
सत्रागारे पत्तनपार्श्वस्थे राजा वीसलो गतस्तत्र मनुष्यान् विंशतिसहस्त्रमितान् जिमतो दृष्ट्वा राजा जगडूसाधुं प्रति प्राह-"अन्नं तवात्रास्तु घृतं मम परिवेष्यतां" तथा कृते घृते निष्ठिते राज्ञा वीसलराज्ञा [राजेन] तैलं पर्यवेष्यते [पर्यवेष्यत ] पुरा जगडूः स्वस्मिन् सत्रागारे घृतं पर्यवेषयति [त् ] ततोऽन्यदा राजा जगडूपाात् 'जी-जी कारयत् । श्रुत्वा चारणः प्राह -
वीसल तूं विरुई, करई, जगडू कहावइ जी। तुं नमावइ 'फातेलसुं (?) उअ नमावइ घीइ ॥३॥
ततो जगडूसाधुः १०८ जिनप्रसादान् कारयामास श्रीशत्रुञ्जये सविस्तरा र]यात्रात्रयं चकार वर्षमध्ये साधर्मिकवात्सल्याष्टकं सङ्घार्चाष्टकं अनेके दीनदुःस्था उध्धा[ द्धारिता धान्यदानात् ॥
१. 'तेल' इति टीप्पण्याम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org