________________
परिशिष्टम्
[३] १प्रस्तररत्नप्राप्तौ जगडूसम्बन्धः भद्रेश्वरपुरे वेलाकूले श्रीमालज्ञातीय जगडू साधुर्वसति, स च जलस्थलव्यवसायं करोति स्म । एकदा जगडू वणिजो यानपात्रं वस्तुभिर्भूत्वा हरीमजद्वीपे गतः तत्र वस्कारिका गृहीता वस्तु उत्तारितं, क्रयविक्रये यौ] कर्तुं लग्नः तत्र च बहवो वस्कारिकाः सन्ति ।
एकदा द्वयोर्वस्कारिकयोरन्तरे महान् प्रस्तरो निर्ययौ । स च बहिः कर्षितोऽन्तराले स्थापितः । तस्योपरि उपविशतो द्वावपि वणिजौ । क्रमाद्विवादो जातः । एकः कथयति मदीयः अपरोऽपि वक्ति मदीयोऽयम् । एवं विवादे जाते राजपावें गत्वा अपरेण वणिजा सहस्रत्रयं टङ्ककानां मूल्यं कृतम् । जगडूवणिजा बहुधनं दत्त्वा स प्रस्तरो गृहीतः, याने क्षिप्तः, यानपात्रं चलितं भद्रेश्वरोपकण्ठे समागतं यावत्तावदेकेन नरेण जगडूपावें प्रोक्तं भवतो वाणिजकः प्रचुर धनमुपाागतः वर्य एको महान् पाषाण आनीतोऽस्ति तेन गेहमपि भरिष्यति । इति हास्येनोक्ते जगडूः प्राह-"वणिजो यदि वयं चावयं
૧. શ્રી શુભશીલગણિવિરચિત પંચશતી પ્રબોધ (પ્રબન્ધ)સંબંધમાંથી જગડૂ
સંબંધી આ બે પ્રબંધો અહીં પરિશિષ્ટ-૩માં લીધેલ છે. [સુવાસિત સાહિત્ય પ્રકાશન - સૂરત સંપાદક – મુનિશ્રી મૃગેન્દ્રવિજયજી દ્વારા સંપાદિત अंथभांथा सामा२ उद्धृत ने. दीधेल. छ. सम्प.]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org