________________
२५६
जंबुचरियम् अवसप्पिणीए पढमतित्थयरस्स सव्वजयपियामहस्स भगवओ उसहनाहस्स सव्वसुरमणुएहिं निव्वत्तियं महापमोएणं पंचकल्लाणमहामहिमापूयाकरणं । तयणंतरं च मरुदेविसामिणीए पढमसिद्धस्स । तओ जहापरिवाडीए सव्वतित्थयराणं पि अणेयाणं च केवलीणं संपन्नं च सयलतेलोक्केकल्लसरोयरसरसपोंडरीयसिरिसोहियस्स भगवओ महइमहावीरवद्धमाणसामिणो नायकुलसमुब्भवस्स अपच्छिमतित्थयस्स इममि चरिमतित्थे पवहमाणे एस कासवकुलसमुब्भवो महइमहावीरवद्धमाणसामिणो सव्वपहाणसीसस्स गणहारिणो गोयमसामिस्स पहाणसीसो संतइपवाहकारओ अपच्छिमकेवली सव्वपहाणपयसंधारणेक्कलद्धमाहप्पो जंबुनामो भगवं जाओ त्ति । 'इमेण य भगवया सव्वप्पहाणकल्लाणगाणं किल वोच्छेओ होहिई'-इइ भगवया वीरवद्धमाणसामिणा सुरासुरनरीसरपरिसाए गएण समाइट्ठमासि । जओ भगवओ वयणं ।
"मणपरमोहिपुलाए आहारगखवगउवसमे कप्पे ।
संजमतियकेवलिसिज्झणा य जंबुमि वोच्छिन्ना" ॥७८४॥ [ ] ता सव्वहा वि पुणेत्थ दुल्लहा केवलिजिणा होहिति । ता सज्जिणेह इमस्स भयवओ नेव्वाणगमणविसेसमहिमसंपूयाकरणेण अत्तणो पुन्नपब्भारं" ति-इमंमि य तेण हरिणगवेसिणा भणिएण (?) सव्वेहिं समकालमेव सुरवरेहिं सुट्ठ समाइटुं ति भणमाणेहिं पवाइयाओ पवरदेवदुंदुहीओ । पमुक्कं सुरहिगंधोदयं । पवाहिओ सुरहिसीयलो पवणो । पमुक्काओ कुसुमसुरहिवुट्ठीओ । पगाइयं देवगणविलासिणीहि । पणच्चियं अच्छराहिं । पवाइए वंसवीणामुइंगमुहे पवरदेवाउज्जविसेसे सुरवरेहिं । तओ एवं च पमुइयमाणसा सुरवरा के वि गायंति, अन्ने वायंति, अवरे नच्चंति, अन्ने पुण कोलंति, तहन्ने बाहुसदं कुणंति, अन्ने थुणंति, अन्ने नमसंति, अन्ने थुइमंगलजयजयासद्दहरिसनिब्भरा पुणो भयवओ पणयउत्तमंगा सब्भूयगुणुक्कित्तणं काउं समाढत्ता। तओ एवं च भत्तिभरसहरिसनिब्भरमाणसेसु सुरवरेसु भगवं पि निड्डहिऊण संदड्डरज्जुसंठाणाणि आउयनामगोयावेयणियकम्माणि सेलेसी संपत्तो, विमुक्को अउव्वकरणेण एक्कसमएणेव विमुक्कबुंदी नेव्वाणपुरवरं संपत्तो त्ति । भणियं च पुव्वसत्थेसु
"भयवं पि जंबुणामो बहूणि वासाणि विहरिऊण जिणो । भत्तं पच्चक्खायइ वलाहगसेलसिहरेसु ॥७८५॥ [ ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org