SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २२२ जंबुचरियम् किंपागफलसरिसाणमसुहविवायाण विसयाणं । ता तए सह सामन्नमहं पि गिहि-. स्सामि त्ति । केवलं इमस्स कोणियनरिंदस्स कया मए बहवे अवराहट्ठाणा । तं मम कएण तए सव्वे वि मरिसावणीया । अहं पि गंतूण जणणिजणए आपुच्छिऊणागच्छामि' त्ति भणमाणो निवडिओ चलणेसु जंबुकुमारस्स । विणिग्गओ नयराओ । ताई पि पंचचोरपुरिसा(स)[सया]इं पडिवन्नसम्मत्ताइं विमुक्काइं बंधणायाराओ देवयाए। तओ इमंमि य अवसरे किं जायं ?अवि य- नज्जइ सुणिउं(ऊ)णेवं जायविराएण मुच्चइ नहेण । तमभावो पयडिज्जइ सच्छत्तं मित्तसंगेण ॥३९१॥ वित्थिन्ननहदुमस्स य विलयंति भरेण तारया कुसुमे । निव्वट्टिऊण बद्धं ससिपिक्कफलं पि लंबंतं ॥३९२।। रायंगणे य पहयं पहायपडिसूयगं महातूरं । देवभवणेसु संखा पवाइया गुहिरकलसद्दा ॥३९३॥ तमनिवहं पेल्लंतो उज्जोयंतो य दसदिसाचक्कं । धम्मनिरए य लोए कुणमाणो उग्गओ सूरो ॥३९४॥ इय एरिसे पहाए जंबुकुमारो बहूहिं परिकलिओ । चेइयहरं पयट्टो जिणाण परिवंदणनिमित्तं ।।३९५॥ दिटुं च- विविहधयवडपवणपहोलंतदसदिसानिवहं । ससिकिरणसंगपसरियचंद[य]मणिजलपवाहिल्लं ॥३९६॥ तओ पयंसिउं च पयत्तो निययजायाणं जंबुकुमारो जिणभवणं । अवि य- फलिहमणिभित्तिविरइयगवक्खवरपोमरायपडिमाणं । किरणुल्लसियनिबद्धे ओपेच्छसु विविहसुरचावो(वे) ॥३९७॥ नजंति पलित्ता इव जिणिंदपासेसु चामरकलावा । थंभनिवेसियमणिपोमरायपहपडलनियरेहिं ॥३९८॥ मरगयमणिकिरणेहिं फलिहविणिज्जंतनहमयूहेहिं । सामलधवलं जायं जिणबिंबं कणयवन्नं पि ॥३९९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy