SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १७९ पनरसमो उद्देसओ भणियं- "गलइ बलं उच्छाहो, अवेइ सिढिलेइ सयलवावारो । नासइ सुत्तं अरई, पवड्डइ असणरहियस्स" ॥४॥[ ] तओ एरिसम्मि रउरवीभूए काले महादुक्कालपीडिए सव्वजणसमूहे, तस्स य अरिंजयपुरस्स नरय(यर)स्स देवदिन्नो नाम एगो माहणजुवाणो छुहापीडियसरीरो अट्ठिचम्मावसेसदेहो दीणत्तणमुवगओ विणिग्गओ सह पंथियजणसमूहेण जीवणत्थं अन्नं देसंतरं । पत्तो य कालंतरेण एक्कं सुभिक्खनयरं । तत्थ य कुणइ दुग्गयकम्माइं। अन्नया य दारुयनिमित्तं गओ सो एक्कं पव्वयनिगुंजं । तओ इओ तओ पव्वयगुहासु दारुगवेसणपरेण सुओ तेण सद्दो कस्स वि पक्खिणो । माणुसभासाए ‘मा साहसं, मा साहसं' ति एवंरूवो। तओ तेण चिंतियं-को एसत्थ महारन्ने पव्वयनिगुंजे गुहाविवरसंकडे माणुसभासाए समुल्लवइ ? । ताहे निरिक्खामि । को एसागओ य । गओ तओहुत्तं । दिट्ठो तेण गुहामुहविवरपसुत्तो एक्को महाभासुरो मयवई । दिट्ठो य तस्स मुहविवरं पविसिऊण दंतंतरपलग्गाओ मंसपेसिओ गहेऊणं तरुवरसाहाविलग्गो [पक्खी] वाहरमाणो ‘मा साहसं, मा साहसं' ति । पुणो पुणो गहिऊणेयं । तओ तेण माहणजुवाणेण एवं दटुं(ट्ट)णेवं भणियंअवि य- ‘मा साहसं'ति पलवसि, सीहमुहं पविसिउं हरसि मंसं । अइमुद्धडो सि सउणय, जह जंपसि तह न यायरसि ॥५॥ जइ जाणसि ताव इमं, कह एयं मुद्ध तं समायरसि । अह एवं कुणसि तुमं, वाहरसि निरत्थयं कहणु ॥६॥ ता सामि ! तुमं सरिसो, अम्हं पडिहासि पक्खिणा तेण । इच्छसि सुहाई भोत्तुं, निंदसि पुण कारणं तेसिं ॥७॥ ता ताव इमं सोक्खं, उवलद्धं चेव इत्थ पच्चक्खं । भुंजसु एयाहिं समं, सुरकामिणिहसियरूवाहि ॥८॥ मिउसण्हकसिणकंचियसिणिद्धवरचिहुरसोहिरसिराहिं । सरयससिपुन्ननिम्मलसमसोहिरवयणकमलाहिं ॥९॥ दीहरपम्हलनिम्मलधवलविरायंतनयणजुयले(ला)हिं । ससहरमऊहसन्निभदस[ण]विरायंतजोण्हाहिं ॥१०॥ ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy