SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १०९ सत्तमो उद्देसओ अन्नं च- अकए व्व कए व्व पिए पियकारं ता जणंमि दीसंति । कयविप्पिए पियं जे करेंति ते दुल्लहा हुंति ॥३३॥ भणियं च- "सुयणो सुद्धसहावो अणुसासिज्जंतो वि दुज्जणजणेण । छारेण दप्पणो इव अहिययरं निम्मलो जाओ" ॥३४॥[ ] "दुज्जणजणवयणकिलामिओ वि पयइं न सज्जणो मुयइ । पज्झरइ राहुमुहसंठिओ वि अमयं चिय मयंको" ॥३५॥ [ ] निक्किवकंममुवगओ अहयं चोरो त्ति लज्जिमो तुज्झ । तह वि हु कीरउ एक्कं सुपुरिस ! विन्नत्तियं मज्झ ॥३६॥ देसु ममं एयाओ विज्जाओ थंभ-मोक्खणीयाओ । अवसोवणि-तालुग्घाडणीओ मज्झं गहेऊण ॥३७॥ पसरंतदंतकिरणं भणियं लीलाए जंबुणामेण । पहव ! निसुणेसु पयडं परमत्थं ताव तं एत्थ ॥३८॥ जं नेहो गुरुभावं निज्जइ तं सुपुरिसाण करणीयं । जं पावविज्जगहणं दाणं वा तं निसामेह ॥३९॥ संसारकारणाहिं जम्मणजरमरणसोगभूयाहिं । बहुपावकारगाहिं विज्जाहिं न किंचि मह कज्जं ॥४०॥ गहिया य मए विज्जा जमणजरमरणसोगनिट्ठवणी । मोक्खस्स साहणी जा जिणवयणुवएसमाल त्ति ॥४१॥ नत्थि मम कावि अन्ना विज्जा जा थंभमोहणी पावा । जह थंभिया य चोरा तह एत्थ तुमं निसामेह ॥४२॥ मम सीलतोसियाए पवयणदेवीए थंभिया एए । तुह विज्जाओ वि महं पहवंति न सीलकलियस्स ॥४३॥ अन्नं च- तणमिव विहाय एवं सव्वं धणपरियणं पहायंमि । गिहिस्सं गुरुमूले असिधारसमं वयं घोरं ॥४४॥ चत्ता य मए सव्वे जावज्जीवं पि सव्वआरंभा । गहियं च बंभचेरं जावज्जीवं गुरुसयासे ॥४५॥ ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy