________________
४२
आचारांगभाष्यम २६. अप्पगे पायमन्भे, अप्पग पायमच्छ, अप्पेगे गुप्फमब्भे, अप्पेगे गुप्फमच्छे,
अप्पेगे जंघमन्भे, अप्पेगे जंघमच्छे, अप्पेगे जाणुमन्भे, अप्पेगे जाणुमच्छे, अप्पेगे ऊरुमन्भे, अप्पेगे ऊरुमच्छे, अप्पेगे कडिमन्भे, अप्पेगे कडिमच्छे, अप्पेगे णाभिमब्भे, अप्पेगे णाभिमच्छ, अप्पेगे उयरमन्भे, अप्पेगे उयरमच्छ, अप्पेगे पासमब्भे, अप्पेगे पासमच्छे, अप्पेगे पिट्ठमब्भे, अप्पेगे पिट्टमच्छे, अप्पेगे उरमन्भे, अप्पेगे उरमच्छ, अप्पेगे हिययमब्भे, अप्पेगे हिययमच्छे, अप्पेगे थणमन्भे, अप्पेगे थणमच्छे, अप्पेगे खंधमन्भे, अप्पेगे खंधमच्छे, अप्पेगे बाहुनब्भे, अप्पेगे बाहुमच्छे, अप्पेगे हत्यमन्भे, अप्पेगे हत्थमच्छ, अप्पेगे अंगुलिमब्भे, अप्पेगे अंशुलिनच्छे, अप्पेगे णहमन्भे, अप्पेगे णहमच्छ, अप्पेगे गीवमन्भे, अप्पेगे गोवमच्छे, अप्पेगे हणयमब्भे, अप्पेगे हणयमच्छे, अप्पेगे हो?मन्भे, अप्पेगे हो?मच्छे, अप्पेगे दंतमन्भे, अप्पेगे दंतमच्छे, अप्पेगे जिब्भमब्भे, अप्पेगे जिभमच्छे, अप्पेगे तालुमन्भे, अप्पेगे तालुमच्छे, अप्पेगे गलमन्भे, अप्पेगे गलमच्छे, अप्पेगे गंडमब्भे, अप्पेगे गंडमच्छे, अप्पेगे कण्णमब्भे, अप्पेगे कण्णमच्छे, अप्पेगे णासमब्भे, अप्पेगे णासमच्छे, अप्पेगे अच्छिमब्भे, अप्पेगे अच्छिमच्छे, अप्पेगे भमुहमब्भे, अप्पेगे भमुहमच्छ, अप्पेगे गिडालमब्भे, अप्पेगे गिडालमच्छे, अप्पेगे सोसमन्भे, अप्पेगे सोसमच्छे । सं०-अप्येकः पादमाभिन्द्याद, अप्येकः पादमाच्छिन्द्यात्, अप्येक गुल्फमाभिन्द्याद्, अध्येक: गुल्फमाच्छिन्द्यात्, अप्येकः जङ्घामाभिन्द्याद्. अयेक: जङ्घामाच्छिन्द्यात्, अप्येक: जानुमाभिन्द्याद्, अप्येकः जानुमाच्छिन्द्यात्, अप्येकः ऊरुमाभिन्द्याद्, अप्येकः ऊरुमाच्छिन्द्यात्, अप्येकः कटिमाभिन्द्याद्, अप्येक: कटिमाच्छिन्द्यात्, अप्पेकः माभिमाभिन्द्याद् , अप्येक. नाभिमाच्छिन्द्यात्, अप्येक: उदरमाभिन्द्याद्, अप्येक: उदरमाच्छिन्द्यात्, अप्येकः पार्श्वमाभिन्द्याद्, अप्येक. पार्श्वमाच्छिन्द्यात्, अप्येकः पृष्ठमाभिन्द्याद्, अप्येक. पृष्ठमाच्छिन्द्यात्, अप्येकः उर आभिन्द्याद्, अप्येक उर आच्छिन्द्यात्, अप्येकः हृदयमाभिन्द्याद्, अप्येक हृदयमाच्छिन्द्यात्, अप्येकः स्तनमाभिन्द्याद्, अप्येकः स्तनमाच्छिन्द्यात् अप्येकः स्कन्धमाभिन्द्याद्, अप्येक स्कन्धमाच्छिन्द्यात्, अप्येकः बाहुमाभिन्द्याद्, अप्येक: बाहुमाच्छिन्द्यात्, अप्येकः हस्तमाभिन्द्याद, अप्येकः हस्तमाच्छिन्द्यात, अप्येकः अंगुलिमाभिन्द्याद, अप्येकः अगुलिमाच्छिन्द्यात्, अप्येकः नखमाभिन्द्याद, अप्येकः नख माच्छिन्द्यात्, अप्येकः ग्रीवामाभिन्द्याद, अप्येकः ग्रीवामाच्छिन्द्यात्, अप्येकः हनुकामाभिन्द्याद्, अप्येकः हनुकामाच्छिन्द्यात्, अप्येकः ओष्ठमाभिन्द्याद, अप्येकः ओष्ठमाच्छिन्द्यात, अप्येकः दन्तमाभिन्द्याद्, अप्येकः दन्तमाच्छिन्द्यात्, अप्येकः जिह्वामाभिन्द्याद्, अप्येकः जिह्वामाच्छिन्द्यात्, अप्येकः तालु आभिन्द्याद्, अप्येकः तालु आच्छिन्द्यात, अप्येक: गलमाभिन्द्याद्, अप्येकः गलमाच्छिन्द्यात्,
अप्येक: गण्डमाभिन्द्याद, अप्येकः गण्डमाच्छिन्द्यात्, अप्येकः कर्णमाभिन्द्याद्, अप्येकः कर्णमाच्छिन्द्यात्, अप्येक: नासामाभिन्द्याद्, अप्येक: नासामाच्छिन्द्यात्, अप्येकः अक्षि आभिन्द्याद, अप्येकः अक्षि आच्छिन्द्यात्, अप्येकः ध्रुवमाभिन्द्याद्, अप्येकः ध्रुवमाच्छिन्द्यात्, अप्येकः ललाटमाभिन्द्याद्, अप्येक: ललाटमाच्छिन्द्यात्, अप्येकः शीर्षमाभिन्द्याद्, अप्येकः शीर्षमाच्छिन्द्यात् । (इन्द्रिय-सम्पन्न मनुष्य के) पैर, टखने, जंघा, घुटने, पिंडली, कटि, नाभि, उदर, पार्श्व, पीठ, छाती, हृदय, स्तन, कंधे, भुजा, हाथ, अंगुली, नख, ग्रीवा, ठुड्डी, होठ, दांत, जीभ, तालु, गले, कपोल, कान, नाक, आंख. भौंह, ललाट और सिर का शस्त्र से भेदन-छेदन करने पर उसे ऐसी कष्टानुभूति होती है, जिसे प्रकट करने में वह अक्षम होता है। वैसे ही पृथ्वीकायिक जीव को कष्टानुभूति होती है।
भाष्यम् २९-द्वितीयो दृष्टान्तः
दूसरा दृष्टांतयथा कस्यचित् इन्द्रियसम्पन्नस्य परिस्पष्टचेतनावतः जैसे किसी इन्द्रिय-सम्पन्न व्यक्त चेतना वाले पुरुष के पैर, पुरुषस्य पाद-गुल्फ-जंघा-जानु-ऊरु-कटि-नाभि-उदर- टखने, जंघा, घुटने, पिंडली, कटि, नाभि, उदर, पार्श्व, पीठ, छाती, हृदय, पार्श्व-पृष्ठ-उरस्-हृदय-स्तन-स्कन्ध-बाहु-हस्त-अंगुलि- स्तन, कन्धे, भुजा, हाथ, अंगुली, नख, ग्रीवा, ठुड्डी, होठ, दांत, जीभ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org