SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ अावाज्यम अथातो भाष्यकार: प्रारभते भाष्यम् / सुधर्मा गणधरः जम्बूस्वामिनं एवमाह-आयुष्मन् ! मया साक्षाद् भगवतः सकाशात् श्रुतम्। यदहं ब्रवीमि तन्न स्वमनीषिकाप्रकल्पितं, किन्तु तत् तेन भगवता महावीरेण स्वयमेवमाख्यातम्। 'पणया वीरा महावीहिं' (आयारो 1/37) भाष्यम्-अहिंसा महती वीथिर्विद्यते। तां महावीथिं प्रति ये केऽपि प्रणता न भवन्ति, किन्तु ये पराक्रमशालिनो वीराः सन्ति त एव तं महापथं प्रति समर्पिता भवन्ति। तात्पर्यमिदम्-अहिंसा न तु कातराणां मार्गः, किन्तु पन्था अयं पराक्रमशालिनाम्। आचार्यमहाप्रज्ञः Jain Education Intematon For private & Personal use only www.jainelibrary.org.
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy