________________
परिशिष्ट १० : आचारांग वृति में उद्धृत श्लोक
५२३
वृत्ति पत्र
२४६
वृत्ति पत्र ३७०. दुःखसमुद्रं प्राज्ञास्तरन्ति पात्रापितेन दानेन ।
तीर्य-प्रवर्तन लघुनेव मकरनिलयं वणिजः सद्यानपात्रेण ॥
३७८. आदित्यादिविबुधविसरः सारमस्यां त्रिलोक्या(८।२४)
मास्कन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच । देय क्या?
तीयं नाथो लघुभवभयच्छेदि तूणं विधत्स्वेत्ये३७१. यत्स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि ।
तद्वाक्यं त्वदधिगतये नो किमु स्यान्नियोगः ?।। केवलमुपग्रहकरं धर्मकृते तद्भवेद्देयम् ॥
(९।४।१६) (८।२५)
२४७ सद्ज्ञान की सफलता पात्र-निर्योग
३७९. विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। ३७२. पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिआ ।
मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनाद् ।। पडलाइ रयत्ताणं च गोच्छओ पायणिज्जोगो॥
(९।४१७) (८।४३)
२५१ क्रिया की प्रधानता इंगिनीमरण अनशन
३८०. शास्त्राण्यधीत्यापि भवन्ति मूर्खा, ३७३. पच्चक्खइ आहारं चउन्विहं णियमओ गुरुसमीवे ।
यस्तु क्रियावान् पुरुषः स विद्वान् । इंगियदेसंमि तहा चिट्ठपि हु नियमो कुणइ ॥
संचिन्त्यतामौषधमातुरं हि, (८।१०६)
२५९ किं ज्ञानमात्रेण करोत्यरोगम् ?॥ ३७४. उब्वत्तइ परिअत्तइ काइगमाईवि अप्पणा कुणइ ।
(९।४।१७) सव्वमिह अप्पणच्चिअ अन्नजोगेण धितिबलिओ।
३८१. क्रियेव फलदा पुसां, न ज्ञानं फलदं मतम् । (८।१०६)
२५९ यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥
(९।४।१७) नौवां अध्ययन
३८२. चेइयकुलगणसङ्घ आयरियाणं च पवयण सुए य । वस्त्र धारण का प्रयोजन
सव्वेसुऽवि तेण कयं तवसंजममुज्जमन्तेणं ॥ ३७५. गरीयस्त्वात्सचेलस्य, धर्मस्यान्यस्तथागतः।
(९।४।१७) शिष्यस्य प्रत्ययाच्चैव, वस्त्रं दधे न लज्जया ॥
क्रियारहित ज्ञान की विफलता (९।१।२)
२७४
६८३. सुबहुंपि सुअमहीयं किं काही चरणविप्पहूणस्स ? सर्वत्र जन्म-मृत्यु
अंधस्स जह पलिता दीवसतसहस्सकोडीवि ॥ ३७६. णत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि ।
(९।४।१७) जम्मणमरणाबाहा अणेगसो जत्थ णवि पत्ता ॥
सर्वनयविशुद्ध का ग्रहण (९।१।१४)
२७६ ३५४. सव्वेसिपि णयाणं बहुविहवत्तव्वयं णिसामेत्ता । संसार है रंगभूमि
तं सम्वणयविसुद्ध जं चरणगुणट्ठिओ साहु ॥ ३७७. रंगभूमिर्न सा काचिच्छुद्धा जगति विद्यते ।
(९।४।१७) विचित्रः कर्मनेपथ्यैर्यत्र सत्त्व नाटितम् ।। (९।१।१४)
२७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org