________________
परिशिष्ट-६
देशीशब्द (अर्थ के लिए देखें परिशिष्ट-३)
अदु'-९।११५,१४; ९।२।८; ९।३।१०।९।४।४,१०,११,१३ आणक्खेस्सामि-८७७ एयावंति सम्वावंति'-१७ गेहि-६।३७ चाई-३७ चिट्ठ-४११८ झंझा-३१६९ णिह-४१५ गूम (नूम)--८।८।२४ दुम्मि-६५५ पंत-९३२ पगंच-६।४२ पलियं-४१२७ पलीबाहरें-५२६९
पहेण-२११०४ पाएज्ज-८१ पासणिअ-५८७ भंजग-६७ रिवकासि-९।१४ वत्थर्ग-९।११४ विप्पिया-६१०९ वियर्ड-९।१।१८ विस्सं-८१०७ विह-८५८ संखडि-९१२१९ संघड-४।५२ सुमि --६।५५ हुरत्था-५॥१२; चा२१
१. आचारांग चूणि, पृष्ठ ३०० : अदुत्ति सुत्तभणितीते अह
इति वुत्तं भवति । २. आचारांग वृत्ति, पत्र २५६ : एतत् क्रियापदं देशीपद___ संबद्धमेव संभाव्यते। ३. आचारांग वृत्ति, पत्र २५ : एतौ द्वौ शब्दो मागधदेशी
भाषाप्रसिद्धचा एतावन्तः सर्वेऽपीत्येतत्पर्यायौ। ४. देशीशब्दोऽयम् । ५. आचारांग चूणि, पृष्ठ १८४ : प्रतीपं आहरे जंतुं दृष्ट्वा संकोचए देसीभासाए ।
६. आचारांग चूर्णि, पृष्ठ २४९ : पाएज्ज तहा पादिज्ज ___ भोइज्जा, तीयग्गहणं देसीभासाओ असित पीतं भण्णति ।
७. आचारांग चूणि, पृष्ठ ३०० : वत्थभावो वत्थता, देसी___ भासाए वा सुत्तभणितीए ।
८. आचारांग चूणि, पृष्ठ २८३ : देसीभासाओ विहं पिहं । ९. (क) आचारांग चूणि, पृष्ठ १६१ : हुरत्या णाम देसी
भासातो बहिद्धा। (ख) वही, पृष्ठ २६१ : हुरत्थं बहिता गामादीणं देसीभासा
उज्जाणादिसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org