________________
प्रशस्तिश्लोकाः
१. आचार आत्मा च समन्वितौ स्तः, तत्रैव वीरः खलु वश्यमानः । सा भारती वीरजिनेश्वरस्य, त्राणं मम स्यात् समुवाच भिक्षुः ॥
२.भिक्षोर्वचासि प्रथिताशयानि, चक्रे जयोऽसौ विजयाय भूयात् । श्रीकालुनोप्तं च विकासबीजं, प्राप्नोतु शश्वत् शतशाखिरूपम् ।।
३. भाष्यं पुरा संस्कृतभाषितेषु, विनिर्मितं लब्धमिहास्ति विजः । आचारभाष्यं महनीयमुच्चैः, गीर्वाणवाण्यां कुरु पुण्यकाम !
४. आचार्यस्तुलसी प्रबोधकुशलः संकल्पमल्पेतरं, प्रादुष्कृत्य निजात्मभावरुचिभिः संप्रेरितोऽहं मुवा। तत् किं भाति भुवस्तले सुललितं यत् प्रेरणां सद्गुरोः, संप्राप्याल्पमतिश्रुतोऽपि मनुजो न स्यात् धमे सार्थकः ?
५. चूणि च वृत्ति समवेक्ष्य सम्यक, 'जोड' जयाचार्यकृतां प्रपुण्याम् । सूत्रं च साक्षात् प्रविधाय भाष्ये, जाता महाप्रज्ञमनःप्रवृत्तिः ।।
६. चत्वारिंशत्तमे वर्षे, द्विसहस्र नभस्यसौ।
भाष्यारंभोऽभवत् पुण्यः, पुरे बालोतराभिधे।
७. संपूतिरस्य संजाता, हिसारनगरे वरे।
नवमी चैत्रकृष्णस्य, त्रिचत्वारिंशति श्रिये ॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org