________________
२७२
आचारांगभाष्यम्
कामोदयो द्विविधो भवति-सनिमित्तः अनिमि- काम-वासना का उदय दो प्रकार का होता है-सनिमित्तक त्तश्च । यो बाह्यवस्तुहेतुको भवति स सनिमित्तः। और अनिमित्तक । जो काम-वासना का उदय बाह्य वस्तुओं के कारण य आन्तरिककारणजनितः सोऽनिमित्तः ।
होता है, वह सनिमित्तक है । जो आंतरिक कारणों से होता है, वह
अनिमित्तक है। सनिमित्तस्त्रिधा-शब्दश्रवणहेतुकः, रूपदर्शनहेतुकः, सनिमित्तक तीन प्रकार का है-शब्दों के श्रवण से होने वाला, पूर्वभुक्तभोगस्मृतिहेतुकश्च । अनिमित्तोऽपि विधा- रूपदर्शन से होने वाला और पूर्वभुक्तभोगों की स्मृति से होने वाला। कर्मोदयप्रत्ययः, आहारोदयप्रत्ययः, शरीरोदयप्रत्ययश्च।' अनिमित्तक भी तीन प्रकार का है-- कमों के उदय से होने वाला,
आहार के कारण होने वाला और शरीर के कारण होने वाला ।
१. निशीथभाष्यचूणि, गाथा ५१४-५१६, तथा ५७१-५७४ : 'जं तं तु संकिलिट्ठ, तं सणिमित्तं च होज्ज अणिमित्त । जं तं सणिमित्तं पुण, तस्सुप्पत्ती तिधा होति ॥५१४॥
तस्स संकिलिगुस्स दुविहा उप्पत्ती--सणिमित्ता अणिमित्ता य। जं सणिमित्तं तस्सुपत्ती बहिरवत्युमवेक्ख भवति ।
जणु कम्मं चेव तस्स णिमित्तं, किमण्णं बाहिरणिमित्तं घोसिज्जति ? आचार्याह -- 'कामं कम्मणिमित्तं उदयो णस्थि उदओ उ तव्वज्जो। तहवि य बाहिरवत्युं, होति निमित्तं तिम तिविधं ॥५१५॥
कर्मणिमित्तो उदय । उदयः कर्मवयों न भवतीत्यर्थः । तथापि कश्चिद् बाह्यवस्स्वपेक्षो कर्मोदयो भवतीत्यर्थः। तिविधं बाह्यनिमित्तमुच्यते ॥' 'सद्द वा सोऊणं, दट्ट् सरितुं व पुव्व भुत्ताई। सणिमित्तऽणिमित्तं पुण उदयाहारे सरीरे य ॥५१६।। 'गीतादि विसयसद्द सोउं, आलिंगणातित्थीरूवं वा दर्छ, पुष्वकीलियाणि वा सरिउ, एतेहि कारणेहिं सणिमित्तो हूदओ। अणिमित्तं पुण कम्मुबओ आहारेणं सरीरोवचया। अणिमित्तस्स तिविहो उबयो-कम्मओ, आहारओ, सरीरओ य । तत्थ कम्मोदओ इमो--.. 'छायस्स पिवासस्स व, सहाव गेलण्णतो वि किसस्स । बाहिरणिमित्तवज्जो, अणिमित्तुबओ हवति मोहे ॥५७१॥ 'छाओ' मुक्खिओ, 'पिवासितो', तिसितो, सहावतो किसो सरीरेण गेलण्णतो वा किसो, एरिसस्स जो मोहोदओ, बाहिरं सद्दादिगं णिमित्तं, तेण वज्जितो अणिमित्तो एस मोहोदओ।
'आहार उन्मवो पुण, पणीतमाहारभोयणा होति ।
बाईकरणाहरणं..... ........॥५७२॥ 'आहारपच्चओ मोहुन्भवो, पणीतं गलतणेह, आहार्यते इति आहारः प्रणीताहारमोजनान् मोहोभवो भवतीत्यर्षः। कथं? उच्यते 'वाजीकरण' ति। पणीयाहारमोयणाओ रसादि बुढी जाव सुक्कंति, सुक्कोवचया वायुप्रकोपः,
वायुप्रकोपाच्च प्रजननस्य स्तब्धाकरणं, अतो भण्णति वाईकरणं । अहबा पणीयाहारो वाजीकरणं दप्पकारकेत्यर्थः ।' 'मंसोवचया मेदो, मेवाओ अट्टिमिजसुक्काणं। सुक्कोवचया उदओ, सरीरचयसंभवो मोहे ॥५७३॥ 'आहारातो रसोवचओ। रसोवचयाओ रुहिरोवचभो । रुहिरोवचया मंसोवचओ। मंसोवचया मेदावचओ। एवं कमेण 'मेदो' 'वसा' 'अट्ठी' 'हड्ड', 'मिज्ज', 'मेज्जल्लुउ' त्ति वृत्तं भवति, ततो सुक्कोवचओ, सुक्कोबच्चयाओ मोहोदओ भवति । एवं सरीरोवचयसंभवो मोहोबओ भवतीत्यर्थः॥
एवं सणिमित्तस्स अनिमित्तस्स मोहुदयस्स उप्पण्णस्स प्राणज्यणादीहि अहियासणा कायव्या । अट्ठायमाणे'णिवितिगणिब्बले ओमो, तह उट्ठाणमेव उम्भामे । वेयावच्चा हिंडण, मंडलि कप्पट्टियाहरण ॥५७४॥
णिव्वीतिमाहारं आहारेति। तह वि अठायमाणे णिब्बलाणि मंडगचणकादी आहारेति। तह वि अठायमाणे ओमोदरियं करेति । तह वि ण ठाति चउत्यादि जाव छम्मासियं तवं करेति, पारणए णिब्बलमाहारमाहारेति । जइ उवसमति तो सुन्दर। अह गोवसमति ताहे उद्धद्वाणं महंतं करेति कायोत्सर्गमित्यर्थः । तह वि अठायमाणे उन्मामे भिक्खायरिए गच्छति । अहवा-साहूण 'वीसामणा' ति वेयावच्चं कराविज्जति । तह वि अठायमाणे देसहिंडगाणं सहाओ दिज्जति । एत्थ हेडिल्लपया उवरुवरिट्ठव्वा, एवं अगीतस्थस्स । गीतत्थो पुण मुत्तत्थमंडलि दाविज्जति ।
अहवा-गीतत्थस्स वि णिवितिगावि विभासाए वट्ठव्वा ।
नोदक आह-जति तावागीयस्थस्स निव्वोयादि तवविसेसा उवसमो ण भवति तो गीयत्थस्स कह सीयच्छायादिठियस्स उक्समो भविस्सति ? आचार्य आह'पैशाचिकमाल्यानं श्रुत्वा गोपायनं च कुलवध्वाः। संयमयोगरारमा निरन्तरं व्यापृतः कार्यः॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org