________________
अ० २. लोकविचय, उ० ६. सूत्र १६२-१६४
१४५
सूत्रकृतांगे' 'धुणे उरालं' इति पाठो लभ्यते । तस्मिन् सूत्रकृतांग में 'धुणे उरालं' ऐसा पाठ मिलता है। उसमें औदारिकशरीरस्य स्पष्ट निर्देशोऽस्ति । चर्णिकारेणात्र औदारिक शरीर का स्पष्ट निर्देश है। यहां चूर्णिकार ने औदारिक औदारिककर्मशरीरयोः सम्बन्धोऽपि प्रदर्शितः। शरीर और कर्मशरीर-दोनों का संबंध भी बताया है।
यत्र तपसः प्रकरणमस्ति तत्र औदारिकशरीरस्य जहां तपस्या का प्रकरण है वहां औदारिक शरीर को धुनना धुननं मुख्यं कर्मशरीरस्य धुननं च आनुषङ्गिकरूपेण मुख्य होता है और प्रासंगिक रूप में कर्मशरीर के धुनने की बात भी विवृतं भवति । यत्र च ध्यानस्य प्रकरणमस्ति तत्र प्राप्त होती है। जहां ध्यान का प्रकरण है वहां कर्मशरीर को धुनने की कर्मशरीरस्य प्रयोगः साक्षात् वर्तते । औदारिकशरीर- बात मुख्य होती है और औदारिक शरीर को धुनने की बात गौण मत्रानुषङ्गिकं भवति ।
होती है। प्रस्तुतालापके कर्मशरीरधुननस्य द्वावपि उपायौ प्रस्तुत आलापक में कर्मशरीर के धुनने के दो उपाय निर्दिष्ट निर्दिष्टौ स्त:-पूर्ववर्तित्रिषु सूत्रेषु (१६०-१६२) हैं-पूर्ववर्ती तीन सूत्रों (१६०-१६२) में ध्यानात्मक उपाय निर्दिष्ट ध्यानात्मक उपायो दृश्यते, अग्रिमसूत्रे (१६४) खाद्य- हैं, अग्रिम सूत्र (१६४) में खाद्य-संयमरूप उपाय बताया जा रहा है । संयमरूप उपायो निर्दिश्यमानोऽस्ति । इति अवधारणीय- यह बात ध्यान देने योग्य है कि औदारिक शरीर को प्रकंपित किए बिना मस्ति-अप्रकम्पिते औदारिके शरीरे कर्मशरीरं प्रकम्पितं कर्मशरीर प्रकंपित नहीं होता। इसलिए औदारिक शरीर तथा उसमें न स्यात् । तेनात्र औदारिकशरीरस्य तस्मिन् प्रवृत्त चित्त का प्रकंपन यहां स्वतः प्राप्त हो जाता है । प्रवर्तमानस्य चित्तस्य च प्रकम्पनं स्वतःप्राप्तमस्ति । १६४. पंतं लहं सेवंति वोरा समत्तदंसिणो।
सं०--प्रान्तं रूक्षं सेवन्ते वीराः समत्वदशिनः । समत्वदर्शी वीर प्रांत-नीरस, वासी और रूक्ष आहार आदि का सेवन करते हैं।
भाष्यम १६४.--कर्मशरीरधुननस्य एक उपायोऽस्ति कर्मशरीर को धुनने का एक उपाय है-माहार का संयम । आहारसंयमः। यः कोऽपि पुरुष: नाहारसंयमं कर्तुं हर कोई व्यक्ति आहार-संयम करने में समर्थ नहीं होता । वीर व्यक्ति प्रत्यलो भवति। वीरा एव मनोबलस्य वीर्यस्य वा ही अपने मनोबल तथा शक्ति की प्रचुरता से आहार का संयम कर प्राचर्यात तं कर्तुमर्हन्ति। मनोज्ञाऽमनोज्ञयोः यो न सकते हैं । मनोज्ञ और अमनोज्ञ आहार के प्रति जो समदृष्टि नहीं समदष्टि : सोऽपि न क्षमते तं कर्तुम् । ये समत्वदर्शिनः त होता, वह आहार-संयम नहीं कर सकता। जो समत्वदर्शी होते हैं, वे एव तं कर्त प्रभवन्ति । ये वीराः समत्वदर्शिन: प्रान्तं- ही आहार-संयम कर सकते हैं । जो वीर समत्वदर्शी हैं वे प्रांत-- पर्यषितं रूक्ष आहारं सेवन्ते । सम्यक्त्वदर्शिनः इति पर्युषित तथा रूक्ष आहार का सेवन करते हैं। चूणि में समत्वदर्शी के चौं व्याख्यातमस्ति । येषां दृष्टिकोण ः सम्यग् नास्ति स्थान पर सम्यक्त्वदर्शी शब्द व्याख्यात है। जिनका दृष्टिकोण सम्यग् तेषामपि न संभवति आहारसंयमः ।
नहीं है, वे भी आहार-संयम नहीं कर सकते । १. अंगसुत्ताणि १, सूयगडो १, १०११।
भीष्म उवाच२. सूत्रकृतांग चूणि, पृष्ठ १८८ : उरालं णाम औदारिकसरीरं,
कणानां भक्षणे युक्तः पिण्याकस्य च भारत ! तत् तपसा धुनीहि, धुननं कृशीकरणमित्यर्थः। तस्मिश्च
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ धूयमाने कर्मापि धूयते।
भुजानो यावकं रूक्ष, दीर्घकालमरियम ! ३. योगरसायन, २५४ :
एकाहारो विशुद्धात्मा, योगी बलमवाप्नुयात् ॥ नादारंभे भवेत् सर्वगात्राणां भञ्जनं ततः।
पक्षान् मासान्तूंश्चैतान्, संवत्सरानहस्तथा। शिरसः कम्पनं पश्चात् सर्वदेहस्य कम्पनम् ॥
अपः पीत्वा पयोमिश्रा, योगी बलमवाप्नुयात् ॥ ४. एषा पद्धतिः वैज्ञानिकपरिभाषायां 'बायोफीडबैकपद्धतिः'
अखण्डमपि वा मासं सततं मनुजेश्वर ! - इति वक्तं शक्यम । ५. महाभारत, शान्तिपर्व, मोक्षधर्मपर्व, अध्याय ३००, श्लोक
उपोष्य सम्यक् शुद्धात्मा, योगी बलमवाप्नुयात् ॥ ४२-४६ :
६. (क) आचारांग चूणि, पृष्ठ ९४ : सम्मत्तं पस्संति युधिष्ठिर उवाच
सम्मइंसिणो। आहारान् कीदृशान् कृत्वा, कानि जित्वा च भारत !
(ख) वृत्तिकार (वृत्ति पत्र १३०) ने 'संमत्सर्वसिणों' इस पद योगी बलमवाप्नोति, तद् भवान् वक्तुमर्हति ॥
का मूल अर्थ समत्वदर्शी और वैकल्पिक अर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org