________________
टीकासहितः ।
चंपापुर्यामभूद्भूपो विक्रमः स्मेरविक्रमः । शिवभूतिः सुतस्तस्य शिववद्भूतिभूपतिः „ ॥ “ तदात्वोद्भूतवात्याभिः खंडशः कृतमंबरे । वीक्ष्यान्यदा स सांद्राभ्रं मनसीति विचिंतयत्
८८
८८
धिग् धिग् भवमिमं यत्र सुखं नैवात्र किंचन । तथापि नैव वुध्यते महामोहा हहांगिन: " 11 क्षणप्रध्वंसिनो दुष्टकायस्यास्य कृते कथम् । बह्वारंभा विधीयते मोहेनांधं भविष्णुभिः " ॥ 66 इति वैराग्यरंगेन रंगितात्मा स तत्क्षणात् । भोगांस्त्यक्त्वा तृणानीव जैनीं दीक्षामश्रियत् " ॥ (6 अभ्यस्यन् स ततो योगं तपस्यन् दुस्तपं तपः । वनेऽन्यदा प्रतिमया तस्थौ क्वापि तरोस्तले " ॥ " तदा ज्वलन्मिथो वंशघर्षणोत्थदवानलः । ज्वलद्दारुस्फुटशत्रुटच्छब्द भयंकरः " ॥ " अविशेषतया सर्वं ज्वालयन्स दवानलः । अपीडयत मुनिमपि क विवेको ह्यचेतने " ॥ " तस्थौ तरोस्तले यस्य ज्वलतो वह्निना तनोः । निपेदवद्भिरालातैः प्रत्यंगं स कदर्थितः " ॥ " एवं दावानलेनोच्चैरालीढोप्येष सर्वतः । मनागप्यचलद्ध्यानान्नारिरद् दृढता सताम् " ॥ उक्तं च समयसारे
16
८८
सम्यग्दृष्टय एव साहसमिदं कर्तुं क्षमते परं यद्वपि पतंत्यमी भयचल त्रैलोक्यमुक्ताध्वनि । सर्वामेव निसर्गनिर्भयतया शंकां विहाय स्वयं जानंत: स्वमबध्यबोधवपुषं बोधाच्च्यवन्ते न हि " ॥
Jain Education International
ܐܕ
For Private & Personal Use Only
५७
www.jainelibrary.org