________________
४६
आराधनासारः
सीयाई शीतादयः शीत आदिर्येषां क्षुत्पिपासादीनां ते शीतादयः बावीसं द्वाविंशतिः द्वाविंशतिसंख्योपेताः परिसहसुहडा परीषहसुभटाः परीषहाः क्षुत्पिपासादिलक्षणाः त एव सुभटा रणरंगकुशलपुरुषविशेषाः शरीरपराभवकारणसामर्थ्यात् । ते किं कर्तव्या । हवंति भवंति णायव्वा ज्ञातव्याः स्वकीयावगमगोचरीकर्तव्या । कथमितिचेत् । भिक्षोः शुद्धाहारान्वेषिणः तदलामे ईषल्लाभे च दुस्तरेयं वेदना महांश्च कालो दीर्घाहेति विषादमकुर्वतोऽकाले देशे च भिक्षामगृह्णतः आवश्यकहानि मनागप्यनिच्छतः स्वाध्यायध्यानरतस्योदीर्णक्षद्वेदनस्यापि लाभादलाममधिकं मन्यमानस्य क्षुद्वाधाप्रत्ययचिंतनं क्षुद्विजयः॥१॥ अतीवोत्पन्नपिपासां प्रति प्रतीकारमकुर्वतो भिक्षाकालेऽपींगिताकारादिभिरपि योग्यमपि पानमप्रार्थयतो धैर्य प्रज्ञाबलेन पिपासासहनं ॥ २ ॥ शैत्यहेतुसन्निधाने तत्प्रतीकारानभिलाघस्य देहे निर्ममस्य पूर्वानुभूतोष्णमस्मरतो विषादरहितस्य संयमपालनार्थ शीतक्षमा ॥ ३॥ दाहप्रतीकाराकांक्षारहितस्य शीतद्रव्यप्रार्थनानुस्मरणोपेतस्य चारित्ररक्षणमुष्णसहनं ॥ ४ ॥ दंशमशकादिभिर्भक्षमाणस्याचलितचेतसः कर्मविपाकं स्मरतो निवृत्तप्रतीकारस्य शस्त्रघातादिपरान्मुखस्य दंशादिवाधासहनं ॥ ५॥ दंशग्रहणेन सिद्धे मशकग्रहणं सर्वोपघातोपलक्षणार्थ । स्त्रीरूपाणि नित्याशुचिबीभत्सकुणपभावेन पश्यतो यथाजातरूपमसंस्कृतविकारमभ्युपगतस्य वैराग्यमापन्नस्य नग्नमुत्तमं ॥ ६ ॥ कुतश्चिदुत्पन्नामरतिं निवार्य धृतिबलात्संयमरतिभावनस्य विषयसुखरतिं विषसमानं चिंतयतो दृष्टश्रुतानुभूतरतिस्मरणकथाश्रवणरहितस्यारतिपरीषहजयस्तेन चक्षुरादीनां सर्वेषामरतिहेतुत्वात् पृथगरतिग्रहणमयुक्तं कदाचित्क्षुदाद्यभावेपि कर्मोदयात्संयमे अरतिरुपजायते॥७॥ स्त्रीदर्शनस्पर्शनालापाभिलाषादिनिरुत्सुकस्य तदक्षिवक्रभूविकारशृंगाराकाररूपगतिहासलीलाविजृभितपीन्तेनतस्तनजननोरुमूलकक्षानाभिनिरीक्षणादिभिरावकृतचेतसस्त्यक्तवंशगीतादिश्रुतेः स्त्रीपरीषहजयः ॥८॥ देवादिवंदनाद्यर्थ गुरुणानुज्ञातगमनस्य संयमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org