________________
टीकासहितः।
समये संभवः छद्मस्थानां तु यथाक्रमेण । किं विशिष्टः सिद्धः । द्रव्यकर्मभावकर्मनोकादिपरित्यक्तः । पुनः किं विशिष्टः । स्वभावस्थः स्वमावे चिदानंदात्मके तिष्ठतीति स्वभावस्थः । जानाति पश्यतीत्युक्त्वा ज्ञानदर्शनगुणद्वयं सिद्धात्मनः प्रकाशितं । यदुक्तम्
विश्वं पश्यति वेत्ति शर्म लभते स्वोत्पन्नमात्यंतिकं नाशोत्पत्तियुतं तथाप्यचलकं मुक्त्यार्थिनां मानसे । एकीभूतमिदं वसत्यविरतिं संसारभारोज्झितं
शांतं जीवधनं द्वितीयरहितं मुक्तात्मरूपं महः ॥ तथा ज्ञानादिगुणकथनेन ज्ञानशून्यं चैतन्यमात्रमात्मेति सांख्यमतं बुद्ध्यादिगुणोज्झितः पुमान इति यौगमतं च प्रत्युक्तम् ॥ ८८ ॥
सिद्धात्मानंतकालं यावदनंतसुखमनुभवतीत्याह;कालमणंतं जीवो अणुहवइ सहावसंभवं सुक्खं । इंदियविसयातीदं अणोवमं देहपरिमुक्को ॥ ८९॥
कालमनंतं जीवोऽनुभवति स्वभावसंभवं सौख्यम् । इंद्रियविषयातीतं अनुपमं देहपरिमुक्तः ॥ ८९ ॥
अणुहवइ अनुभवति । कोसौ । ज्ञानकमलाघनाश्लेषलालसःसिद्धजीवः । कां कर्मतामापन्नामनुभवति । सहायसुक्खसंभूई स्वभावसुखसंभूति स्वभावात् आत्मस्वभावात् यत् संभूतं सुखं अनंतसुखं तस्य संभूतिर्विभूतिलक्ष्मीः स्वभावसुखसंभूतिः तां स्वभावसुखसंभूतिं । अथवा स्वभावतो निसर्गतो या सुखसंभूतिः स्वभावसुखसंभूतिस्तां । किं विशिष्ट स्वभावसुखसंभूति। इंदियविसयातीदं इंद्रियविषयातीतं इंद्रियाणि स्पर्शनरसनघाणचक्षुःश्रोत्राणि तेषां विषयाः स्पर्शरसगंधवर्णशब्दास्तदतीतं इंद्रियविषयातीतं विषयविरहितामित्यर्थः । पुनः कथंभूतां । अनुपमा उपमारहितां । कथं यावदनुभवति । कालमणंतं अनंतकालपर्यंतमित्यर्थः । कीदृशः सिद्धः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org