SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ १६६ ] उत्पादक — उत्पादका नाम ये भूमिं भित्त्वा समुत्तिष्ठति । उद्देश - उद्देशो वाचनासूत्रप्रदानम् । उद्धारणा—उत्प्राबल्येन उपेत्य वा उद्धृतानामर्थपदानां धारणा उद्धारणा उद्यानी— नद्याः प्रतिस्रोतगामिनी सा उद्यानी । उपग्रह—दाण-दवावण-कारावणेसु करणे य कतमणुण्णाए । उवहितमणुवहितविधी, जाणाहि उवग्गहं एयं ॥ उपबृंहण—ज्ञानाचारादिषु पञ्चस्वाचारादिषु यथायोगमुद्यच्छतामुपबृंहणम् । उपाध्याय—— सुत्तत्थतदुभयविऊ, उज्जुत्ता नाण-दंसण-चरित्ते । निप्फादगसिस्साणं, एरिसया होतुवज्झाया ॥ उल्का — उक्क सरेहा पगासजुत्ता वा । ऊर्जा ऊर्जाबलं प्रभूततरभाषणेऽपि प्रवर्धमानस्वबलः आन्तरं उत्साहविशेषः । कल्प-कल्पते समर्था भवंति संयमाध्वनि प्रवर्त्तमाना अनेनेति कल्पः । किंकर — आजन्मावधिः कर्मकरः किंकरः । किणिक किणिका ये वादित्राणि परिताड्यन्ति । वध्यानां नगरमध्ये च नीयमानानां पुरतो वादयन्ति । कीर्ति — कीर्तिश्च अवदाता सकलधरामंडलव्यापिनी । कुशल-य: कुशदर्भ दात्रेण तथा लुनाति न क्वचिदपि दात्रेण विच्छिद्यते स कुशलः । कुशील -- कोउगभूतीकम्मे, पसिणाऽपसिणे निमित्तमाजीवी । एकलाभी — एकलाभी नाम यः प्रधानः शिष्यः तमेकं यो न ददाति । अवशेषांस्तु सर्वानपि प्रव्राजितान् गुरूणां प्रयच्छति अथवा येषामेक एव लाभो यथा यदि भक्तं लभन्ते ततो वस्त्रादीनि न, अथ वस्त्रादीनि लभन्ते तर्हि न भक्तमपि, एकमेव लभन्ते इत्येवंशीला एकलाभिनः । कनक-रेहारहितो भवे कणगो । (गा. १४६२ टी. प. २३) कक्क - कुरुया य लक्खण, उवजीवति मंत-विजादी ॥ • जाती कुले गणे या, कम्मे सिप्पे तवे सुते चेव । सत्तविधं आजीवं, उवजीवति जो कुसीलो से ।। कपिहसित—कपिहसितं नाम नभसि विकृतिरूपस्य वानरसदृशमुखस्य अट्टहासः । कर्बट — क्षुल्लकप्राकारवेष्टितं कर्बटम् । कल्क—कल्को नाम प्रसूत्यादिषु रोगेषु क्षारपात्नमथवात्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनम् । • कृतयोगी नाम यः पूर्वमुभयधरः सूत्रार्थधरः आसीद् नेदानीम् । कृतयोगी सूत्रतोऽतर्थश्च छेदग्रंथधरः स्थविरः । कौतुक सोहग्गादिनिमित्तं परेसि ण्हवणादि कोउगं भणियं । परिशिष्ट- ६ (गा. ३४१२ टी. प. ७) (गा. ११४ टी. प. ४० ) (गा. ४५०६ टी. प. ८६ ) (गा. ११० टी. प. ३६ ) Jain Education International (गा. १५१६) (गा. १५०७ टी. प. ३३ ) For Private & Personal Use Only (गा. ६५६ ) (गा. ३११६) (गा. ७५८ टी. प. ८४ ) कृतकरणा-या साध्या बहुशो वैयावृत्त्यानि कृतानि सा कृतकरणां कुशला । कृतयोग — कृतयोगो नाम कर्कशतपोभिरनेकधा भावितात्मा । कृतयोगी — सूत्रोपदेशेन मोक्षाविराधीकृतो न्यस्तो योगो मनोवाक्काय व्यापारात्मकः स कृतयोगः स येषामस्ति ते कृतयोगिनः । (गा. ८७६, ८८०) (गा. २३८७ टी. प. १८) (गा. ५३८ टी. प. २७) (गा. १४७६ टी. प. २८) (गा. २३३५ टी. प. ६) (गा. २३६६ टी. प. १६) (गा. ८७६ टी. प. ११७ ) (गा. ३१६६) (गा. ३१७० टी. प. ५६ ) (गा. ६१५ टी. प. १२७) (गा. ८७६ टी. प. ११७ ) (गा. ७ टी. प. ६) (गा. ३७०५ टी. प. २) (गा. १४४८ टी. प. २१) (गा. १७८४ टी. प. १२) (गा. १४७७ टी. प. २७) www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy