SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-६ परिभाषाएं अंजलिप्रग्रह-अंजलिप्रग्रहो गुरुमुखे दृष्टिर्बुद्ध्युपयुक्तता। (गा. २६५५ टी. प. ३८) अकुत्कुच-अकुत्कुचो हस्तपादमुखादिविरूपचेष्टारहितः । (गा. १४८२ टी. प. २६) अणिकेत-अणिययचारि अणिययवित्ती अगिहितो वि होति अणिकेतो। (गा. ४०८६) अदम्भग-अदम्भको वञ्चनानुगतवचनविरहितः । (गा. १४८२ टी. प. २६) अध्यवसायी-या कर्तव्ये व्यवसायाधिकारिणी नालस्येनोपहता तिष्ठति साध्यवसायिनी। (गा. २३८७ टी. प. १८) अनवक-यः प्रव्रज्यापर्यायेण त्रिवर्षोत्तीर्णः सोऽनवक उच्यते। (गा. १५७८ टी. प. ४७) अनाभोग-अनाभोगो नाम एकान्तविस्मरणम् । (गा. ३६७६ टी. प. ५६) अनिश्रित-अनिश्रितं नाम यन्न पुस्तके लिखितमपेक्षते अभाषितं वा परैयाजेन उदीरितं वा यदवगृह्णाति तदनिश्रितम्। (गा. ४१०८ टी. प. ४०) अनुकम्पा-अनुकम्पनं दुःखार्तस्यानुकम्पाकरणं बालवृद्धासहान् यथादेशकालमनुकम्पते । (गा. १५०७ टी. प. ३३) अनुज्ञा-सूत्रार्थयोरन्यप्रदानं, प्रदानं प्रत्यनुमननम् । (गा. ११४ टी. प. ४०) अनुशासन-सामाचारीतः प्रतिभज्यमानान् कथंचिद् रुष्टान् वा यदनुशास्ति तद्नुशासनम् । • यदि वा यो यथोक्तकार्येऽपि सन् कथंचिन्न कुरुते तत्कस्यचिच्छिक्षणमेतत्तदकृत्यमिति खग्गूडान्वानुशास्ति एतदनुशासनम् । (गा. १५०७ टी. प. ३३) अनुशिष्टि-उपदेशप्रदानमनुशिष्टिः स्तुतिकरणं वा अनुशिष्टिः । (गा. ५६० टी. प. ३४) अबहुश्रुत-अबहुश्रुतो नाम येनाचारप्रकल्पो निशीथाध्ययननामकः सूत्रतो अर्थतश्च नाधीतः । (गा. १६४७ टी. प. ६२) अभिनिचरिका-अभिनिचरिका आभिमुख्येन नियता चरिका सूत्रोपदेशेन बहिजिकादिषु दुर्बलानामाप्यायननिमित्तं पूर्वाह्ने काले समुत्कृष्टं समुदानं लब्धं गमनं अभिनिचरिका । (गा. २०७५ टी. प. ६६) अभिनिर्वगडा-अभि प्रत्येक नियतो वगडा परिक्षेपो यस्यां सा अभिनिव्वगडा। (गा. २७२६ टी. प. ५०) अभिन्नाचार-अभिन्नेन केनचिदप्यतिचारविशेषेण अखण्डित आचारो ज्ञानाचारादिको यस्यासावभिन्नाचारः। (गा. १४७८ टी. प. २८) अभिवर्धित (मास)-अभिवडिए य तत्तो इति ततश्चतुर्थादादित्यान् मासादनंतरपंचमो मासोऽभिवर्द्धितः । (गा. १६८ टी. प. ७) अभ्यन्तरकरण-अभ्यन्तरकरणं नाम द्वयोः साध्वोर्गच्छमेढीभूतयोरभ्यन्तरे कुलादिकार्यनिमित्तं परस्परमुल्लपतोस्तृतीयस्योपशुश्रूषोः बहिःकरणं । अथवा यदिष्टः सन्नभ्यन्तरे गत्वा तद् गच्छादिप्रयोजनं ब्रूते एतदभ्यन्तरकरणम् | . (गा. १५०७ टी. प. ३३) अभ्यासकरण-अभ्यासकरणमिति य अभ्यासादभ्युपेतास्तेषामात्मसमीपवतित्वकरणमभ्यासकरणम्। (गा.१४८१ टी. प. २६) अमात्य-सजणवयं च पुरवरं, चिंतंतो अच्छई नरवतिं च । ववहारनीतिकुसलो, अमच्चो एयारिसो अधवा ॥ (गा. ६३१) अल्पागम-अल्पागमो यो बाह्यो बाह्यशास्त्रविरहितः। (गा. २४६० टी. प. ७) अवम-अवमो नाम आरात्रिवर्षारतो यस्य प्रव्रज्यापर्यायेण त्रीणि वर्षाणि नाद्यापि परिपूर्णानि भवन्ति। (गा. १६४७ टी. प. ६२) अवयानी—अनुस्त्रोतोगामिनी अवयानी। (गा. ११० टी प.३६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy