SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ व्यवहार भाष्य ववहारो ववहारी, ववहरियव्वा य 'जे जहा पुरिसा" । एतेसिं तु पयाणं, पत्तेय परूवणं वोच्छंरे ॥ २. ववहारी खलु कत्ता, ववहारो होति करणभूतो उ । ववहरियव्वं कज्ज, कुंभादितियस्स जह सिद्धी नि.१ ॥ नाणं नाणी णेयं, अन्ना वा मग्गणा भवे तितए । विविहं वा विहिणा वा, ववणं हरणं' च ववहारो ॥ ववणं ति रोवणं ति य, पकिरण परिसाडणा य एगटुं । हारो ति य हरणं ति य, एग8 हीरते व त्ति ॥ अत्थी पच्चत्थीणं, हाउं एगस्स ववति बितियस्स । एतेण उ ववहारो, अधिगारो' एत्थ उ विहीए ॥ ६. ववहारम्मि चउक्कं , दव्वे पत्तादि 'लोइयादी वा११ । नोआगमतो पणगं, भावे एगट्ठिया तस्स, दारं ॥नि.२ ॥ ७. सुत्ते अत्थे जीते, कप्पे मग्गे तधेव नाए य । तत्तो य इच्छियव्वे, आयरियव्वे य२ ववहारो ॥नि.३ ।। ८. एगट्ठिया अभिहिया, न य ववहारपणगं३ इहं१४ दिहुँ । 'भण्णति एत्थेव तयं"५, दट्ठव्वं अंतगयमेव ॥ आगमसुताउ सुत्तेण, सूइया अत्थतो उ ति-चउत्था । बहुजणमाइण्णं पुण, जीतं उचियं ति एगटुं ॥ दद्दुरमादिसु१६ कल्लाणगं, तु विगलिदिएसऽ भत्तट्ठो । परियावण एतेसिं, चउत्थमायंबिला होति ॥ ११. अपरिण्णा८ कालादिसु, अपडिक्कंतस्स निध्विगतियं तु । निविगतिय९ पुरिमड्डो, अंबिल खमणा२० य आवासे ॥ i पाठांतरं जे जहा काले (म)। भाष्यकृदेतदाह (मवृ)। वि य (अ.स)। विविहो (अ)। धरणं (अ, स)। ०सायणा (स)। ७. एक्कट्ठ (अ.स)। ८. एकस्सत्ति सूत्रे षष्टी पंचम्यर्थे प्राकृतत्वात् (मवृ)। अहि० (ब)। १०. चउक्के (ब, स)। ११. ०यादिया (अ), ०यादीया (स)। १२. व(ब)। १३. ववहारे० (अ)। १४. इदं (ब)। १५. आभण्णति एत्येव (स)। १६. मकारोऽलाक्षणिकः प्राकृतत्वात् (म)। १७. ०दिए अभत्तट्ठो (स)। १८. सूत्रे विभक्तिलोप आर्षत्वात् (मवृ)। १९. निवित्तिय () निव्वीतिय (ब)। २०. खवणा (स)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy