________________
क० १०, ९-११, ११५, १-१६]
जुज्झकण्डं- एकहत्तरिमो संधि [१०९ साहारेण व अइ-पकरण , तक्केण व साहा-मुक्कएण ॥ ९ पहु-अच्चण एम्ब करेइ जाम गयणगणे सुर वोल्लन्ति ताम्ब० ॥ १०
॥ घत्ता ॥ 'जइ वि सन्ति एहु घोसइ कलऍ होसइ तो वि राम-लक्खणहुँ जउ । इन्दिय वसि ण करन्तहुँ • सीय ण देन्तहुँ सिय-मङ्गलु कंल्लाणु कउ' ॥ ११ ॥
. . [११] लग्गु थुणेहुँ पयत्थ-विचित्तं 'णाय-णराण सुराण विचित्तं ॥ १ मोक्खपुरी-परिपालियं गत्तं . सन्ति-जिणं ससि-णिम्मल-वत्तं ॥२ सोम-सुहं परिपुण्ण-पवित्तं जस्स चिरं चरियं सु-पवित्तं ॥३ सिद्धि-वहूं-मुह-दसण-पत्तं सील-गुणव्यय-सञ्जम-पत्तं ॥४ । भांवलयामर-चामर-छत्तं दुन्दुहि-दिव्व-झुणी-पह-वत्तं ॥५ जस्स 'भवाहि-उलेसु 'खगत्तं . अट्ठ-सयं चिय लक्खण-गत्तं ॥ ६ 'चन्द-दिवायर-सण्णिह-छत्तं । चारु-असोय-महदुम-छत्तं ॥७ दण्डिय जेण मणिन्दिय-छत्तं णोमि जिणोत्तममम्बुज-णेत्तं ॥८
(दोधकं) 1 परं परमपारं
सिवं सयल-सारं ॥९ जरा-मरण-णासं जय-स्सिरि-णिवासं ॥१० णिराहरण-सोहं सुरासुर-विवोह ॥ ११ "अयाणिय-पमाणं
गुरुं णिरुवमाणं ॥१२ महा-कलुण-भावं "दिसायंड-सहावं ॥१३ णिराउह-करग्गं
विणासिय-कुमग्गं ॥१४ हरं हुयवहं वा
हरिं चउमुहं वा ॥ १५ ससिं दिणयरं वा पुरन्दर-वरं वा ॥१६ 6 s°हु, A °हं.
11. 1 8 A थुणेहु. 2 A °विचित्सें. 3 A विचित्ते. 4 A परिभाणियच्छत्तं. 5A मुहपरिपुण्णपवित्ते. 6s °वहुय. 7 This pāda is wanting in s. 8 णउमि. 9 A °सारं. 10 °विमोई. 11 A णिभव. 12 s 'करुण°. 13 A दिसायर. ३ ' उत्तमा फलं पक्वमेव सहकारं भण्यते.
[११] १ ' स्तोत्रम्. २ 1 विशिष्टचित्तं यस्मात् श्रियं जगति (?). ३ ' संसारोत्तमकुले. ४ T ( reading सुहयत्तं ) सुभगत्वं, ५ ' चन्द्रादित्यवत् प्रकाशका गणधरदेवादयश्छात्रा यस्य तम्. ६ T . मनश्चेन्द्रियाणि च मनइन्द्रियषट् दण्डिता येन. ७ ' तं भट्टारकम्. ८ T न ज्ञातं प्रमाणं यस्य. ९ उपमारहितम्. १• गगनं वातो वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org