________________
१४६ ] सयम्भुकिङ पउमचरित
10
4.
" ॥ ध्रुव ॥' 'तं सन्तं गयगसं
wwwww
चारु रुचा-रण
वज येण्ण-सम्मय-भरिउ ।
दसरह-तव-कारणु सबुद्धारणु जिणवर-गुण- कित्तणु सीय-सहत्तणु तं णिसुणहु राहव-चरिउ ॥
:
असाहणं
अवाहणं
अवन्दणं
अपुजणं
असासणं
अवारण
अणिन्दियं
महन्तयं
रेवणयं
[ ४०. चालीसमो संधि ]
मुणि-सुव्यय - सामिड पुणु कहमि महबलु
Jain Education International
[१]
'धीसं' 'संताव-पाव-संतांसं ( 2 ) । 'वंदे देवं संसार- घोर-'सोर्स ॥ १
कसाय - सोय - साहणं ॥ २ पमाय-माय-वाहणं ॥ ३ तिलोय- लोय-वेन्दणं ॥ ४ 'सुरिन्दराय - पुजणं ॥ ५ तिलोय - "छेय - सासणं ॥ ६
अपेय-भेय - वारणं ॥ ७
जय - पहुं अणिन्दियं ॥ ८
पेंचण्ड - वम्महन्तयं ॥ ९ णालि वीर - वण्णयं ॥ १०
[550 9, 9493
1. 1 P वज्जुयण्ण°, A वज्जयष्णु. 2 P संमय. 5 P A सत्तं, s सतं. 6 A गयंगसं. 10P S. 11 A °लोय. 12 A चारु'.
॥ घत्ता
सुह-गइ-गामिङ तं पणवेष्पिण दिढ मर्णेण । जिह आयामिउ लक्खर्णेण ॥ ११
खर- दूसण-वलु
भरिउं, A भरिउ 3 wanting in A. 4 Ps तं 7s धीसं, A संधीसं. 84 तासं. 9PS रुच्चा.
[१] १ प्रसिद्धं मुनि सुव्रतम् २P's reading : शोभन - मतम् ३ सुशान्त-रूपम्. ४ गतअष्टादश-दोषम् ५. बुद्धीनामधीश्वरं सर्वज्ञम् ६ कषाय. ७ शोभन - दीप्त्या कृत्वा ८ 'वीरा वा (?) . अंगरंग (?) भक्त्या वन्दे, नित्यागमोक्त विधिना वन्दे ९ शोषकम् ; 'सास' वा, अहिंसकम् १० नरहितं साधकं. ११ अश्वादि-वाहन-रहितम् १२ वञ्चकम्. १३ कु. देवं ने वन्दे, कु-वादिभिः न वन्धं वा. १४ वन्दनीकम्. १५ दुष्टैः अपूज्यम्. १६ इन्द्रादिभिः पूज्यम्. १७ न विद्यते 'सासनं' उपाध्यायो यस्य. १८ विदग्धानाम पे शिक्षापकम् १९ हस्ति रहितम्. २० मद्यादि भेद निषेधकम् २१ निन्दारहितम्. २२ ३ तीन्द्रियम्. २३ महा तम् २४ प्रचण्ड- मन्मथान्तकम्. २५ रमणीयम्. २६ घना मेघाः, अलयो श्रमरास्तेषां वारा समुदायस्तद्वर्णम् । अत्र कियती वा अक्षरावृत्तिर्यया (?) तं संततं संतं, 'गयङ्ग=गताङ्गं । -अभी, संधी अशासेत्यादि (?).
For Private & Personal Use Only
www.jainelibrary.org