________________
257 सिरिप्पह भइणि तहाँ,
सुग्गीवें दिग्ण दसाणणहाँ । 12 12 1
258 विजाहरु णामें जलणसिहु । तहाँ घीय सुतार-णाम गण, मग्गज्जइ दससयगइ-वरेंण ॥ गुरुवणें तासु ण पट्ठविय, सुग्गीव जवर परिट्ठविय ॥ परिणेवि कण्ण णिय नियय-पुरु, eters वि विरहग्गि गुरु ॥ पज्जलइ ॥
259 विज्जाहर- कुमारि रयणावलि चालोयपुरवरे ।
12 12 46-8a.
परिर्णेवि वलइ जाम ता थम्भिउ पुष्पविमाणु अम्बरे ॥
260 णं कचण-सेलें पवण-गमणु ।
261 णीसह यउ किङ्किणीउ । 262 मारिचें वुञ्च देव देव,
INTRODUCTION
Jain Education International
13 1 1.
13 1 5.
स- भुअङ्गमु चन्दण-रुक्खु जेम ॥ लम्विय-थिर-थोर - पलम्व-वाहु, अच्छइ कइलासह उवरि साहु ॥ मेरु व अकम्पु ॥
13 1 6.
1325-70
257 दशग्रीवाय सुग्रीवो वितीर्य श्रीप्रभाम् । 9 100.
VP. सुग्गीवो विहु कन्नं सिरिप्पभ्रं देइ रक्खसिन्दस्स ।
19
9 50.
258 (a) हुताशन शिखस्यासीत् सुता × × × । सुतारेति गता ख्यातिं x x तां साहसगतिर्नाम्ना xx दूतैरयाचत ॥
10 2-6.
(b) ततो मुनिगिरं ज्ञात्वा xxx सुग्रीवाय सुता दत्ता ××× । कृत्वा पाणिगृहीतां तां सुग्रीवः पुण्यसंचयः । इयाय ॥ 10 10-11.
(c) चक्राङ्कस्य शरीरजः × × × कामाग्निदग्धः ॥
VP. (a) जलणसिह - खेयर - सुया x x x तारा नामेण ।
साहसगई xx अहिलसइ परिणेउं ॥ 102-3.
259 (8) विद्याधरकुमार्यः ।
10 13-14.
(b) सुग्गीवस्स वर तणू दत्ता |
परिणेऊण सुतारा सुग्गीवो ॥ 108-9.
9 101.
(b) नित्यालोकेऽथ नगरे Xx रम्भावलीं सुतां । उपयम्य पुरीं यातो निजां X x नभसा ×××।
सहसा पुष्पकं स्तम्भमार ॥ 9102-104 VP. निच्चालोए नयरे x x रयणावलिति दुहिया x x x 1
ती विवाहउं पुप्फविमाणद्वियस्स गयणयले वश्चन्तस्स निरुद्धं जाणं ॥ 9 52-53. 260 मेरोरिव तटं प्राप्य सुमहद् वायुमण्डलम् । 9 104. 9 105.
261 शब्दभमें घण्टादिजम्ननि । 262 (a) मारीचस्तृत आचक्षौ Xxx 'श्रुणु देवैष कैलाशे स्थितः प्रतिमया मुनिः ॥ 9 107.
For Private & Personal Use Only
9 128
(b) आशकारिकराकार प्रलम्बितभुजद्वयं । पन्नगाभ्यामिवाश्लिष्टं महाचन्दनपादपम् ॥ 9127. (c) सुनिश्चलम् । VP. साहिउं पयतो मारीई । (b) पलम्बभुयजुयलं । (c) मेरुं पिव निश्चलं ।
9 55.
9 62α.
9 626.
www.jainelibrary.org