________________
भावश्यक-हारिभद्रीयवृत्तिः उत्ति उवओगकरणे वसिम पावपरिवजणे होइ । मति अशाणस्स कए उत्ति अ ओसकणा कम्मे ॥ ९९९॥
व्याख्या-निगदमिद्धा, नवरमुपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन कर्माण्यपनयन्तीत्युपाध्याया इत्यक्षरार्थः, अक्षरार्थाभावे च पदार्थाभावप्रसङ्गात्पदस्य तत्समुदायरूपत्वादक्षरार्थः प्रतिपत्तव्य इत्यलं विस्तरेण ॥९९९॥'उबझायनमोकारों' ४ इत्यादिगाथापूगः सामान्येनाहन्नमस्कारवदवसेयः, विशेषस्तु सुगम एवेति ॥
उक्त उपाध्यायनमस्काराधिकारः॥ साम्प्रतं साधुनमस्काराधिकारः, तत्र 'राध साध संसिद्धा' वित्यस्य उणप्रत्ययान्तस्य साधुरिति भवति, अभिलपितमर्थ साधयतीति साधुः, स च नामादिभेदतः, तथा चाऽऽहनाम १ ठवणासाहू २ व्यसाह अ३ भावसाहू अ४। दवंमि लोइआई भावंमि अ संजओ साह ॥१०॥ व्याख्या-वस्तुतो गताथैवेति न विवियते ॥ द्रव्यसाधून प्रतिपादयन्नाहघडपडरहमाईणि उ साहंता हुंति व्वसाहुत्ति । अहवावि व्वभूआ ते हुंती व्वसाहुत्ति ॥ १००१॥ व्याख्या-निगदसिद्धा, नवरमथवाऽपि 'द्रव्यभूता' इति भावपर्यायशून्याः ॥ भावसाधून प्रतिपादयन्नाहनिव्वाणसाहए जोए, जम्हा साहति साहुणो । समा य सव्वभूएसु, तम्हा ते भावसाहुणो ॥१००२॥ व्याख्या-निर्वाणसाधकान् 'योगान्' सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात् साधयन्ति साधवः विहितानुष्ठानपरत्यात्, तथा समाश्च सर्वभूतेष्विति योगप्राधान्यख्यापनार्थमेतत् , तस्मात्ते भावसाधव इति गाथार्थः ॥ १००२॥ किं पिच्छसि साहूणं तवं व निअम व संजमगुणं वा । तो वंदसि साहूणं? एअं मे पुच्छिओ साह ॥१००३ ॥
व्याख्या-निगदसिद्धा ॥ विसयमुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । तच्चगुणसाहयाणं सायकिलयाण नमो॥१००४॥ व्याख्या-निगदसिद्धैव, असहाइ सहायत्तं करंति मे संजमं करितस्स । एएण कारणेणं नमामिऽहं सव्वसाहूर्ण ॥१००५॥ व्याख्या-परमार्थसाधनप्रवृत्तौ सत्यां जगत्यसहाये सति प्राकृतशैल्या वाऽसहायस्य सहायत्वं कुर्वन्ति मम संयम कुर्वतः सतः, अनेन प्रकारेण नमाम्यहं सर्वसाधुभ्य इति गाथार्थः ॥ १००५ ॥'साहूण नमोकारो४ इत्यादिगाथाविस्तरः
येनाहन्नमस्कारवदवसेयः, विशेषस्तु सुखोनेय इति कृतं प्रसङ्गेन । उक्तं वस्तुद्वारम्, अधुनाऽऽक्षेपद्वारावयवाथेप्रचिकटिषयेदमाह
नेवि संखेवो व वित्थारु संखेवो दुविहु सिद्धसाहूणं । वित्थारओऽणेगविहो पंचविहोन जुजई तम्हा ॥१००६॥ व्याख्या-इहास्या गाथाया अंशकक्रमनियमाच्छन्दोविचितो लक्षणमनेन पाठेन विरुध्यते 'न संखेवो' इत्यादिना, यत इहाद्य एव पञ्चमात्रोउंशकः इत्यतोऽपंपाठोऽयमिति, ततश्चापिशब्द एवात्र विद्यमानार्थों द्रष्टव्यः, 'णवि संखेवो' इत्यादि, इह किल सूत्रं संक्षेपविस्तरद्वयमतीत्य न वर्तते, तत्र संक्षेपवत् सामायिकसूत्रं, विस्तरवचतुर्दश पूर्वाणि, इदं
०२ साहण. ३ इतः प्राकू 'एसो पंचनमुकारो' इत्यादिझोका पुस्तकादशेषु, न च वृत्तौ म्याख्यातः सूचितो वा सः। पुनर्नमस्कारसूत्रमुभयातीतं, यतोऽत्र न संक्षेपो नापि विस्तर इत्यपिशब्दस्य व्यवहितः सम्बन्धा, 'संक्षेपो द्विविध' इति यद्ययं संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध इनि-द्विविध एव नमस्कारो भवेत् , सिद्धसाधुभ्यामिति, कथं १, परिनिर्वतार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देनेति, तथा च नैते संसारिणः सर्व एव साधुत्वमतिलच्य वर्तन्त इति, तदभावे शेषगुणाभावात् , अतस्तन्नमस्कार एवेतरनमस्कारभावात् , अथायं विस्तरः, इत्येतदप्यचारु, यस्माद् विस्तरतोऽनेकविधः प्रामोति, तथा च ऋषभाजितसम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्यादिमहावीरवर्द्धमानस्वामिपर्यन्तेभ्यश्चतुर्विंशत्यहद्भयः, तथा सिद्धेभ्योऽपि विस्तरेण-अनन्तरसिद्धेभ्यः परम्परसिद्धेभ्यः प्रथमसमयसिद्धेभ्यः
यतृतीयसमयादिसायेयासमयेयानन्तसमयसिद्धेभ्यः, तथा तीर्थलिङ्गचारित्रप्रत्येकबद्धादिविशेषणविशिष्टेभ्यः तीर्थकरसिद्धेभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्यः इत्येवमादिरनन्तशो विस्तरः, यतश्चैवमत आह-पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः-पश्चप्रकारो न युज्यते यस्मान्नमस्कार इति गाथार्थः ॥१००६ ॥ गतमाक्षेपद्वारम् , अधुना प्रसिद्धिद्वारावयवार्थ उच्यते--तत्र यत्तावदुक्तं 'न संक्षेप' इति, तन्न, संक्षेपात्मकत्वात् , ननु स कारणवशात् कृतार्थाकृतार्थापरिग्रहेण सिद्धसाधुमात्रक एवोक्तः, सत्यमुक्कोऽयुतस्त्वसौ, कारणान्तरस्यापि भावात् , तच्चोक्तमेव, अथवा वक्ष्यामः 'हेतुनिमित्त'मित्यादिना, सति च दैविध्ये सकलगुणनमस्कारासम्भवादेकपक्षस्य व्यभिचारित्वात् , तथा चाऽऽह
अरहंताई निअमा साहू साहू अ तेसु भइअव्वा । तम्हा पंचविहो खलु हेउनिमित्तं हवह सिद्धो॥१००७॥ ____ व्याख्या-इहाहेदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात् , साधवस्तु तेषु' अर्हदादिषु 'भक्तव्याः' विकल्प.
For Private & Personal Use Only
www.jainelibrary.org