________________
॥२१६॥
मावश्यक-नारिभद्रीयवृत्तिा निगदसिद्धैव, तत्र यथा बोटिकानां दृष्टिरुत्पन्ना तथा संग्रहगाथयोपदर्शयन्नाहरहवीरपुरं नयरंदीवगमुजाण अज्जकण्हे यासिवइस्सुवहिमि य पुच्छा थेराण कहणाय॥१४
व्याख्या-रहवीरपुर नगरं, तत्थ दीवगमुजाणं, तत्थ अजकण्हा णामायरिया समोसढा, तत्थ य एगो सहस्समल्लो सिवभूती नाम, तस्स भज्जा, सा सस्स मायं वढेइ-तुज्य पुत्तो दिवसे २ अहुरत्ते एइ, अहं जग्गामि छुहातिया अच्छामि, ताहे ताए भण्णति-मा दारं देजाहि, अहं अज्ज जग्गामि, सा पसुत्ता, इयरा जग्गाइ, अडरत्ते आगओ बारं मग्गइ,
अंबाडिओ-जत्थ एयाए वेलाए उग्घाडियाणि दाराणि तत्थ वच्च, सो निग्गओ, मग्गंतेण साहुपडिस्समो उग्याडिओ दिहो, वंदित्ता भणति-पवावेह मं, ते नेच्छंति, सयं लोओ कओ, ताहे से लिंग दिण्णं, ते विहरिया। पुणो आगयाणं रण्णा कंबलरयणं से दिण्णं, आयरिएण किं एएण जतीणं १, किं गहियंति भणिजण तस्स अणापुच्छाए फालियं निसिजाओ य कयाओ, ततो कसाईओ। अन्नया जिणकप्पिया वणिजति, जहा-'जिणकप्पिया य दुविहा पाणीपाया
स्थवीरपुर नगर, तत्र दीपकास्यमुखानं, तत्र भार्यकृष्णा नामाचार्याः समवसताः, वत्र कः सहसमलः शिवभूतिनाम, तस्य भार्या, सा तस्स मातरं कलायति-सव पुत्रो दिवसे दिवसेऽर्धरात्रे मायाति,आं जागर्मि क्षुधादिता तिष्ठामि, सदा तया भण्यते-मा दारं पिधाः, महमच जागर्मि, सा प्रसुप्ता, इतरा . जागति, अर्धरात्रे मागतो द्वारं मार्गयति, मात्रा निसितः-यत्रैतस्यां वेसायामुपाटितानि द्वाराणि तत्र बत्र, स निर्गतः, मार्गवता साधुप्रतिभयग्दारितो रह:, वन्दित्वा भणति-प्रवाजयत मो, ते नेच्छन्ति, स्वयं कोचः कृतः, तदा तमै लिदत्तं,ते विहताः । पुनरागतेषु राज्ञा कम्बकरवं समै दत्तम् , भाचार्येण किमेतेन यतीनाम् । किं गृहीतमिति भणिस्वा तमनापृष्च्य स्काटितं निषधाश्रताः , ततः कपायितः । भन्यदा जिनकल्पिका वर्वन्ते, यथा-जिनकल्पिकार द्विविधाः पाणिपात्रा.. पडिग्गहधरा य । पाउरणमपाउरणा एकेका ते भवे दुविहा ॥१॥ दुगतिगचउक्कपणगं नवदसएकारसेव बारसगं । एए अट्ठ विकप्पा जिणकप्पे होंति उवहिस्स ॥२॥ केसिंचि दुविहो उवहीरयहरणं पोत्तिया य,अन्नसिं तिविहो-दो ते घेव कप्पो पहिओ, चउबिहे दो कप्पा, पंचविहे तिण्णि,नवविहे रयहरणमुहपत्तियाओ, तहा-'पतं पत्ताबंधो पायढवणं च पायकेसरिया। पडलाई रयत्ताणं च गोच्छओ पायणिज्जोगो॥१॥दसविहे कप्पो वहितो, एगारसविहे दो, बारसविहे तिनि । एत्थंनर सिवभूणा पुच्छिओ-किमियाणिं एत्तिओ उवही धरिजति ?, जेण जिणकप्पो न कीरइ, गुरुणा भणियं-ण तीरइमो इयाणं वोच्छिन्नो, ततो सो भणति-किं वोच्छिजति ?, अहं करेमि, सो चेव परलोगस्थिणा काययो, किं उवहिपडिग्गहण , परिग्गहसब्भावे कसायमुच्छाभयाइया बहुदोसा, अपरिग्गहत्तं च सुए भणियं, अचेला य जिर्णिदा, अतो अचेलया मुंदरत्ति, गुरुणा भणिओ-देहसब्भावेऽवि कसायमुच्छाइया कस्सवि हवंति, तो देहोऽवि परिश्चइयबोत्ति,
--. . ..... पतहधराश्च । समावरणा अप्रावरणा एकैकास्ते भवेयुर्द्विविधाः ॥ १॥ द्विकः त्रिकः चतुष्कः पञ्चको नवको दशक एकादशक एव द्वादशकः । एते. विकल्पा जिनकल्पे भवमयुपधेः ॥२॥ केषानिद्विविध उपधिः रजोहरणं मुखवखिका च, अन्येषां त्रिविधः-द्वौ तावेव कल्पो वर्धितः, चतुर्विधे द्वौ काल्या, पक्षविधे त्रयः, नवविधे रजोहरणमुखवत्रिके, तथा-पानं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटला रजवाणं च गोच्छकः पात्र नियोगः ॥ १॥ दशविध कल्पो वर्धितः, एकादशविधे द्वौ, द्वादशाविधे त्रयः । अत्रान्तरे शिवभूतिना पृष्टः-किमिदानीमेतावानुपधिर्धियते, येन जिमकरूपोन क्रियते, गुरुणा भणितंन शक्यते, इदानी म्युरिछनः, ततः स भणति-किं व्युच्छिद्यते !, भहं करोमि, स एव परकोकार्थिना कर्तव्यः, किमुपधिपरिग्रहेण !, परिग्रहसजावे कायमू. भयादिका बहवो दोषाः, अपरिग्रहत्वं च श्रुते भणितम् , अचेलान जिनेन्द्राः, अतोऽचेलता सुन्दरेति, गुरुणा भणितः-देहसमावेऽपि कषायमूर्धादय: कस्यचित् पन्ति, ततो देहोऽपि परित्यक्तव्य इति, अपरिग्गहतं च सुते भणियं, धम्मोपकरणेवि मुच्छा न कायबत्ति, जिणावि णेगंतेण अचेला, जओ भणियं-'सबैति एग
संण निग्गया जिणवरा इत्यादि' एवं थेरेहिं कहणा से कतत्ति गाथार्थः ॥ एवंपि पण्णविओ कम्मोदएण चीवगण छडुत्ता गओ, तस्सुत्तरा भइणी, उजाणे ठियस्स वंदिया गया, तं दहण तीएवि चीवराणि छडियाणि, ताहे भिवं पविठ्ठा, गणियाए दिहा, मा अम्ह लोगो विरजिहित्ति उरे से पोती बद्धा, ताहे सा नेच्छइ, तेण भणियं-अच्छउ एसा, तव देवयाए दिण्णा, तेण यदो सीसा पधाविया-कोडिनो कोट्टवीरे य, ततो सीसाण परंपराफासो जाओ, एवं बोडिया उप्पण्णा ॥ अमुमेवार्थमुपसंजिहीर्घराह मूलभाष्यकार:अहाए पण्णत्तं बोडियसिवभूइउत्सराहि इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पण्णं ॥ १४७ ॥ कोडियसिवभूईओ बोडियलिंगस्स होइ उप्पत्ती । कोडिण्णकोवीरा परंपराफासमुप्पणा ॥१४८॥ (म० भा०)
व्याख्या-'ऊया' स्वतकेंबुद्ध्या 'प्रज्ञप्त' प्रणीतं वोटिकशिवभूत्युत्तराभ्यामिदं मिथ्यादर्शनम्, 'इणमो'त्ति एतच्च क्षेत्रतो रथवीरपुरे समुत्पन्नमिति गाथार्थः ॥ बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजन पूर्ववत्, पाठान्तरं वा 'बोडियलिंगस्स आसि उप्पत्ती' ततः कौडिन्यः कुट्टवीरश्च, सर्वोद्वन्द्वो विभाषया एकवद्भव
भपरिप्रहत्वं च सूत्रे भणितं, धर्मोपकरणेऽपि मूच्छी न कर्त्तव्येति, जिना अपि नकान्तेनाचेलाः, यतो भणितं- 'सर्वेऽपि एकदूष्येण निर्गता जिना. चतुर्विंशतिः, एवं स्थविरैः कथा समै कृतेति । एवमपि प्रज्ञापितः कर्मोदयेन चीवराणि त्यक्त्वा गतः, तस्योत्तरा भगिनी, उचानस्थिताय वन्दितुं गता, # र तयाऽपि वीवराणि त्यकानि, तदा भिक्षावै प्रविष्टा, गणिकया दृष्टा, माऽस्मासु कोको विरसीदिति उरसि तस्या वलं बवं, तदा सा नेच्छति, तन *गतं-तिष्ठरवेतत् तुभ्यं देवतया दत्तं, तेनपदी शिष्या प्रवाजिती-कौण्डिन्यः कोहवीरश्र, वत: शिष्याणां परम्परार्थो जातः, एवं बोटिका सपनाः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org