________________
प्रबन्धचिन्तामणेः
(५)
(२०)
अनूढा वरं कन्या० अपूर्वेयं धनुर्विद्या० अम्बा तुष्यति न मया० अर्द्ध दानववैरिणा० अहो कोऽपि दरिद्राणां० आपदर्थे धनं रक्षेद् आप्ते दर्शनमागते दशशती. आहते तव निःस्वाने उरुयन्तरवाहलयी० कर्ट काउं मुकं च साहसं० कन्ये काऽसि न वेत्सि० का त्वं सुन्दरि ! मारिरस्मि किं कारणं नु कविराज मृगा० किं जीवियस्स चिह्न कुक्षे कोटर एव कैटिभरिपु० कृतप्रयत्नानपि नैव काश्चन दत्ता कोटी सुवर्णस्य. दातुर्नार्थिसमो बन्धुः० दिक्षुर्भिक्षुरायात. दीयन्तां दश लक्षाणि० देव ! त्वत्करनीरदे दशदिशि० देव ! त्वामसमानदानविहितै. नक्तं दिवा न शयनं० नवजलभरिया मग्गडा० नवि मारीयइ नवि चोरीयए०
टिप्पण्यन्तर्गतपद्यानामनुक्रमणिका । पद्याङ्क पृष्ठाङ्क ।
पद्याङ्क १२७ निवरुइ प्र(१)णाण मज्झे०
७ परोक्षे कार्यहन्तारं २८ पोतानेतान्नय गुणवति. (४४) ५२ प्रशान्तं दर्शनं यस्य.
| भोजराज मम स्वामी यदि कर्णाट० (४५) | माउलिंगु जइ वुच्चइ० ७ माणुसडा दस दस हवइ. | मुखं पद्मदलाकारं.
| मूलार्कः श्रूयते लोके० (१७) यदा जीवश्च शुक्रश्च०
५२ । यद्यपि कृतसुकृतशतः प्रयाति० १२८ यमी किं ध्यायते ध्याने ३७ वक्त्राम्भोजे सरस्वत्यधिवसति ।
विश्वामित्रपराशरप्रभृतयो ५२ • रम्येषु वस्तुषु मनोहरतां० ५६ रे रे चित्त कथं भ्रातः० ५२ रे रे मण्डक मा रोदी० ५७ शीर्णघ्राणात्रिपाणीन्
सत्त्वैकतानवृत्तिनां
सत्यं त्वं भोजमार्तण्ड० ५२ सरस्वती स्थिता वक्त्रे० ५२ सर्वदा सर्वदोऽसीति १२ संग्रहैकपरः प्राप०
३२ सेनाङ्गपरिवाराद्य. (६) ७ स्वच्छं सज्जनचित्तवल्लघुतरं
(१५
(२१)
(२)
(१२)
(२२)
(३०
१२७
परिशिष्टान्तर्गतपद्यानामनुक्रमणिका । धन्यां सतीमुत्तमवंश (टिप्पण्यामपि) १२८ मत्सोदरं सदाचारं० नाभून्न भविता श्रीमद्धेम० १, १२६ श्रियाऽम्भोधि विधि०
११ सत्यवाक् परलक्ष्मीमुक्० निष्किञ्चनेन दयितेन० ४, १२७ । [सुदूरं दुर्गतेबन्धून्
25
१२६
१२७ १२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org