________________
प्रबन्धचिन्तामणिपरिशिष्टम् । धन्यां सतीमुत्तमवंशजातां लब्ध्वाधिकां याति न कः प्रतिष्ठाम् ।
क्षीरोदकन्यां गिरिराजपुत्रीं गोपस्तथोग्रश्च यथाधिगम्य ॥ ८॥ इति तद्वचनमाकर्ण्य दूरितदुरितावलिं योजिताञ्जलिं तं भूपालपुङ्गवं नानाभिग्रहान् ग्राहयित्वा तस्याः प्रदानेनाऽनुजग्राह । ततः प्रमोदः सञ्जज्ञे। संवत् १२१६ वर्षे मार्गसुदि द्वितीयायां बल5 वति लग्ने संवेगमतङ्गजारूढो रत्नत्रयालङ्कृतशरीरः शुभमनःपरिणामवसनवान् दक्षिणपाणिबद्धदानकङ्कणः सम्यसितातपत्रनिवारिततापव्यापः श्रद्धासोदर्या क्रियमाणलवणावतरणो गुरुभक्ति-देशविरति-समिति-गुप्ति-प्रमुखसुमुखीजाणिणीगणदीयमानधवलमङ्गलः अमारिघोष एतत्पू.
र्णादितिर्वसे......(2) पटहेषु वाद्यमानेषु प्रोत्सारितेषु परिग्रहप्रमाणपटेषु दूरितेषु पापावकरेषु सद्बोधसुमन श्रेणिवासितासु सन्न्यायराजवीथीषु पौषधागारद्वारमाससाद । तदा अनुकम्पामहा10 देव्या कन्याजनन्या कृतप्रोङ्क्षणः श्रीमदर्हतः साक्षिकं स नृपवरेन्द्रो अहिंसायाः पाणिं जग्राह ।
तदा तारामेलपर्वणि परमानन्दः। अथ षट्त्रिंशत्सहस्रपरिमाणत्रिषष्टिपुरुषचरित्राणि नवाङ्गवेदीमहोत्सवेन समानिन्थे । वेदिपडघास्थाने कपईपञ्चकन्यासव्यवहारे ते विंशतिर्वीतरागस्तवा नवाः। तत्र वंशे २ एकैकं शमीकाष्ठम् । तत्पदे श्रीयोगशास्त्रप्रकाशाः १२, तथा लक्षण-साहित्य
तर्केतिहास-प्रमुखशास्त्ररचना तत्परिकरः। मूलोत्तरगुणाभ्यां दृढीकृत्य वेदिकायां ज्ञानानलमु15 दीप्य, तत्र 'चत्तारी मंगल' इति मङ्गलान्यदात् । द्वासप्ततिलक्षप्रमाणरुदतीकरमोचनं कन्यामुखमण्डने राज्ञा दत्तम् । तत्कालमेव तस्याः पट्टबन्धं कारयित्वा तत्पितुर्योग्यानावासान् १४४४ विहारान्कारयामास । ततः सा हिंसा सपन्या अहिंसायाः परोन्नति तथाविधामालोक्य भर्तुः पराभवनिवेदनाय पितुर्धातुः समीपमुपागता। चिरदर्शनादभिभववैरूप्याच्चानुपलक्षिता तेनेत्यभिदधे
का त्वं सुन्दरि ! ?, मारिरसि तनया ते तात धातः प्रिया,
किं दीनेव ?, पराभवेन, स कुतः, किं कथ्यतां कथ्यताम् । हेमाचार्यगिरा परायगुणवान् हृद्वक्त्रहस्तोदरान् ।
___ मामुत्तार्य कुमारपालनृपतिः क्षोणीतलादाकृषत् ॥९॥ इति तद्भणितेरनन्तरं श्रीकुमारपालदेवस्य सत्यप्रतिज्ञस्यापि तस्य लिङ्गिनो गिरा त्वयि रक्तायां 25 विरक्तचित्ततां विमृश्य, अतःपरं भवत्याः स' कोऽपि प्रवरः वरः करिष्यते यस्तवैव एकातपत्रं
कुरुते । धीरा भव' इति तां सम्बोध्य स्वसमीपे स्थापयांचक्रे । अथाहिंसादेव्या साई श्रीकुमारपालनृपतिर्जीवन्नपि, असमानमहानन्दसुखमनुभवन् , चतुर्दशवर्षाणि यावत् सुखेनासामास । तदनु कीर्ति पूर्वप्रियामपि देशान्तरे प्रस्थाप्य यदा खर्लोकमलंचकार, तदैव तस्य प्रियस्य सप्रेमप्रसादललितान्यनुस्मरन्ती कलिमलिनं जनं परिजिहीर्षुरहिंसाऽनेनैव भूमिनाथेन समं 30 गमनं कृतवती।
॥ इति श्रीकुमारपालस्य अहिंसाया विवाहसम्बन्धप्रबन्धः॥ शुभं भवतु ॥
[A. सं० १५०९ वर्षे फागुणसुदि ९ वार रवौ पठता लषी ॥७॥]
20
1A नास्ति । 2 A भव्य एव स। 3A 'असमान' नास्ति। 4 A. अनुभूय। 5 नास्त्येतत्पदं AT GA भूपेन । 7A चक्रे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org