________________
15
१२२ प्रबन्धचिन्तामणिः ।
[पञ्चमा पक्ष्मणः प्रवेशोऽभूदिति देवतादेशेनातीन्द्रियं भावं विज्ञपयन्, तत्कलाकलापचमत्कृतेन राज्ञा तस्य व्याधेः प्रतीकारतयानुयुक्तो लक्षत्रयमूल्यं रसायनं निवेदयन् , षद्भिर्मासैस्तावता द्रव्यव्ययेन परमादरेण च तस्मिन् रसायने सिद्धे, प्रदोषसमये तद्रसायनं काचमये कुम्पके विन्यस्य नरेन्द्रपल्यङ्के निधाय प्रत्यूषे देवतार्चनानन्तरं तद्रसायनमन्तुमिच्छुः, रसायनपूजावर्धापनादनु 5 सजीकृतायां समग्रसामय्यां स लघुरगदंकारी केनापि कारणेन तं काचकुम्पकं भूमावास्फाल्य बभञ्ज । आः किमेतदिति राज्ञोक्ते रसायनपरिमलबलादेव' पलायिते व्याधौ व्याधेरभावाद्धातुक्षयकारिणानेन वृथा स्थापितेनालम् , यदद्य शर्वरीविरामे सति सा पूर्वोक्ता कृष्णा छाया प्रभोवपुरपास्य दूरं गतैव ददृशे, इत्यर्थे देवः प्रमाणमिति तदीयसत्यप्रत्ययेन परितोषितो राजा दारि
यद्रोहि पारितोषिकं प्रसादीचकार । 10 २२५) अथ ते सर्वे व्याधयस्तेन चिकित्सितेन भूतलादुच्छेदिताः, खोकेऽश्विनीकुमारवैद्ययोः
खपराभवं निजगदुः। अथ तो तया प्रवृत्त्या चित्रीयमाणमानसौ नीलवर्णविहङ्गमयुग्मीभूय व्याधिप्रतिभटस्य लघुवाग्भटस्य धवलगृहवातायनतले वलभ्यां निविष्टौ 'कोऽरुक' शब्दं चक्रतुः। अर्थ स आयुर्वेदवेदी नेदीयांसं तदीयं शब्दं साभिप्रायं चेतसि चिरं विचिन्त्य२६७. अंशाकभोजी घृतमत्ति योऽन्धसा पयोरसान् शीलति नातिपोऽम्भसाम् ।
अभुक् विरुट् वातकृतां विदाहिनां चलत्प्रमुक् जीर्णभुगल्पशीररुक्" ॥ इति" भणितानन्तरं किञ्चिचमत्कृतचित्तौ तौ प्रयातौ । पुनर्द्वितीयदिने द्वितीयवेलायां तादृक्पक्षिरूपं विधाय प्राक्तनशब्दं कुर्वाणौ समायातौ वैद्यगृहे । पुनस्तयोर्वचः
२६८. वर्षासु" यस्तिष्ठति शरदि पिबति हेमन्तशिशिरयोरत्ति।
___ माद्यति मधुनि ग्रीष्मे स्वपिति भवति खग! [नरः] सोऽरुक् ॥ 20. इति भणितानन्तरं पुनरेव गतौ।'तृतीयदिने योगीन्द्ररूपं कृत्वा तद्गृहे समागतौ । तयोर्वच:
२६९. अभूमिजमनाकाशमहट्टान्तमवारिजम् । सम्मतं सर्वशास्त्राणां वद वैद्य ! किमौषधम् १ ॥ पुनर्वैद्यवचः
२७०. अभूमिजमनाकाशं पथ्यं रसविवर्जितम् । पूर्वाचार्यैः समाख्यातं लङ्घनं परमौषधम् ॥
तत्ते निजाभिप्रायसदृशप्रत्युत्तरत्रयदानेन" चमत्कृतचित्तौ वैद्यौ प्रत्यक्षीभूय यथाभिमतं वरं 25 वितीर्य स्वस्थानं भेजतुः।
॥ इति वैद्यवाग्भटप्रबन्धः॥ २२६) अथ धामणउलिग्रामे वास्तव्यो धाराभिधानः कोऽपि नैगमः श्रिया वैश्रवणस्पर्धिष्णुः सङ्घाधिपत्यमासाद्य माद्यद्रविणव्ययव्यतिकरजीवितजीवलोकः पञ्चभिरङ्गजैः समं श्रीरैवताचलोपत्यकायां विहितावासः, दिगम्बरभक्तेन केनापि गिरिनगरराज्ञा सिताम्बरभक्त इति स 30 स्खल्यमानस्तद्वयोः सैन्ययोः समरसंरम्भे प्रवर्त्तमाने सति अमानेन रणरसेन युध्यमाना देवभ
1D परिमलादेव। 2P 'अनेन' नास्ति । 3 D'लघु नास्ति । 4 D ततः। 5A आशाक। 6 A घृतमत्पयोंभ्रसा। 7 D नात्ति योऽम्भसा। 8 D विभुक्। 9 D नापकृतां; A तावकृतां । 10 P चलप्रभुक् । 11 DOल्पसारभुक् । 12 D इत्यभाणि। 18 D 'किञ्चित्' नास्ति। 14 D वचः प्रतिवचः। 15 P वर्षा । १-१ एतदन्तर्गता पंक्तिः P प्रतौ पतिता। 16 D अहन्तव्यम। 17 इदं पदं D पुस्तके मूलग्रन्थे नास्ति । 18 A धारणउलि०। 19 A धाराख्यः; P नास्ति। 20 DOराजेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org