________________
प्रकाशः] वस्तुपाल-तेजःपालप्रबन्धः।
१०१ वर्ष, तथा तन्मध्ये श्रीमदाशराजविहारं, तथा कुमारदेवीसरश्च, निरुपमं विलोक्य धवलगृहे 'पादोऽवधार्यतामिति नियुक्तैरुच्यमाने 'श्रीमद्गुरूणां योग्यं पौषधवेश्मास्ति नास्ति' इति मत्रिणादिष्टे तन्निष्पाद्यमानमाकर्ण्य विनयातिक्रमभीरुर्गुरुभिः सह बहिर्दापितावासे तस्थौ । प्रातरुजयन्तमारुह्य श्रीशैवेयक्रमकमलयुगलममलमभ्यर्च्य स्वयंकारितश्रीशत्रुञ्जयावतारतीर्थे प्रभूतप्रभावनां विधाय, कल्याणत्रयचैत्ये वर्यसपर्यादिभिस्तदुचितीमाचर्य, स मन्त्री यावत्तृतीये दिनेs- 5 वरोहति तावदुभाभ्यां दिनाभ्यां निष्पन्ने पौषधौकसि मत्रिणा समं गुरवस्तत्र समानीतास्तान्' प्रशशंसुः; पारितोषिकदानेनानुजगृहुः । श्रीमत्पत्तने प्रभासक्षेत्रे चन्द्रप्रभं प्रभावनया प्रणिपत्य यथौचित्यादभ्यर्च्य च निजेऽष्टापदप्रासादेऽष्टापदकलशं समारोप्य तत्रत्यदेवलोकाय दानं ददानः, प्रभु श्रीहेमाचार्यैः श्रीकुमारपालनृपतये जगद्विदितं श्रीसोमेश्वरः प्रत्यक्षीकृत इति पञ्चदशाधिकवर्षशतदेश्यधार्मिकपूजाकारकमुखादाकर्ण्य तचरित्रचित्रितमना व्यावृत्तमानो मार्गे लिङ्गोप-10 जीविनामसदाचारेणान्नदाने निषिद्धे तत्पराभवं विज्ञाय वायटीयश्रीजिनदत्तसूरिभिर्निजोपासकपाश्चात्तस्मिन्क्षणे पूर्यमाणे सति दर्शनानुनयार्थं तत्र समागताय मन्त्रिणे
२१४. रत्नाकर इव क्षारवारिभिः परिपूरणात् । गम्भीरिमाणमाधत्ते शासनं लिङ्गधारिभिः॥ २१५. यान् लिङ्गिनोऽनुवन्दन्ते संविग्ना अपि साधवः । तदर्चा चर्च्यते कस्माद्धार्मिकैर्भवभीरुभिः ॥ २१६. प्रतिमाधारिणोऽप्येषां त्यजन्ति विषयं पुरः। लिङ्गिनां विषयस्थानामनर्चा तु विरोधिनी ॥ 15 २१७. लिङ्गोपजीविनां लोके कुर्वन्ति येऽवधीरणाम् । दर्शनोच्छेदपापेन लिप्यन्ते ते दुराशयाः ॥
*आवश्यकवन्दनानियुक्तौ२१८. तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणन्तो। तित्थयरोति नमन्तो सो पावई निजरं विउलं॥ २१९. लिङ्गं जिणपन्नत्तं एव नमंसन्ति निजरा विउला । जइवि गुणविप्पहीणं वन्दइ अज्झप्पसुद्धीए ॥ इति तदुपदेशान्निर्मार्जितसम्यक्त्वदर्पणो विशेषाद्दर्शनपूजापरः स्वस्थानमासदत्। 20 १८८) अथ ज्यायसा सोदरेण मं० लूणिगनाम्ना परलोकप्रयाणावसरे बुंदे विमलवसहिकायां मम योग्या देवकुलिकैका कारयितव्ये ति धर्मव्ययं याचित्वा तस्मिन्विपन्ने तद्गोष्ठिकेभ्यस्त वमलभमानश्चन्द्रावत्याः स्वामिनः पार्थान्नव्यां भूमि विमलवसहिकासमीपेऽभ्यर्थ्य तत्र श्रीलूणिगवसहिप्रासादं भुवनत्रयचैत्यशलाकारूपं कारयामासिवान। तन्त्र श्रीनेमिनाथबिम्बं संस्थाप्य प्रतिधितम् । तद्गुणदोषविचारणाकोविदं श्रीजावालिपुराच्छ्रीयशोवीरमन्त्रिणं समानीय मन्त्री प्रासादस्व-25 रूपं पप्रच्छ। तेन प्रासादकारकसूत्रधारः शोभनदेवोऽभ्यधायि-रङ्गमण्डपेषु शालभञ्जिकामिथुनस्य विलासघाँटस्तीर्थकृत्प्रासादे सर्वथानुचितः, वास्तुनिषिद्धश्च । तथा गर्भगृहप्रवेशद्वारे सिंहाभ्यां तोरणमिदं देवस्य विशेषपूजाविनाशि । तथा पूर्वपुरुषमूर्तियुतगजानां पुरतः "प्रासादः कारापकस्यायतिविनाशी"।"इत्यप्रतीकारार्ह दूषणत्रयं विज्ञस्यापि सूत्रभृतो यदुत्पद्यते स भाविकर्मणो दोषः' इति निर्णीय स "यथागतमथोगतः। तदुपश्लोकनश्लोका एवम्
30 1P बहिरावासेषु। 2 AD तत्। 3 P नास्ति। 4 D 'प्रभु' नास्ति। 5 नुनयाय। 6P तदेव। 7P कुर्वते। * एतत्पदमग्रिमं गाथाद्वयं च P आदर्श नोपलब्धम्। 8 B तित्थयरुत्ति। 9A पामइ। 10 B .नमंसु त्ति । 1lP कारयामास। 12 D ततस्तेन; A ततः। 13 AD मण्डपे। 14 AD विशाल। 15 AD शालापश्चाद्भागे। 16 B प्रासादे; AD प्रासाद। 17 AD विनाशि; Db आयविनाशः। 18 P विहाय 'इति' नास्ति। 19 AD अयो' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org