________________
प्रबन्धचिन्तामणि
६६-६९
सहस्रलिङ्गसरोवरकरणम् ... ६२-६४ जयसिंह-नवघणयुद्धवृत्तम् ... ६५ सूनलदेव्या वाक्यानि ... ... रैवतकोद्धारप्रबन्धः ... ... जयसिंहस्य शत्रुञ्जययात्रा ... देवमूरिचरितम् ... ... ... वसाह आभडप्रबन्धः ... ... सर्वदर्शनमान्यताप्रबन्धः ... चणकविक्रयिवणिजः प्रबन्धः ... षोडशलक्षप्रसादप्रबन्धः ... वाराहीयचप्रबन्धः ... ... उञ्झावास्तव्यग्रामणीनां प्रबन्धः । माङ्गप्रबन्धः ... ... ... म्लेच्छागमनिषेधप्रबन्धः ... कोल्लापुरप्रबन्धः ... ... कौतुकीसीलणप्रवन्धः ... ... जयचन्द्रराज्ञा समं गूर्जरप्रधान
स्योक्तिप्रत्युक्तिप्रवन्धः ... पापघटप्रबन्धः ... ... ... सान्तुमत्रिबुद्धिप्रबन्धः ... ... वण्ठकर्मप्राधान्यप्रवन्धः... ... जयसिंहस्तुतिश्लोकाः ... ...
चतुर्थः प्रकाशः। कुमारपालादिप्रबन्धः ७७-९८ कुमारपालपूर्वजकथनम् ... ... सिद्धराजकृतकदर्थनावर्णनम् ... कुमारपालराज्यप्राप्तिः ... ... कुमारपाल-अर्णोराजयुद्धवर्णनम् । चाहडकुमारप्रवन्धः ... ... बइकारसोलाकप्रबन्धः ... ... आम्बडप्रबन्धः ... ... ... कुमारपाल हेमसूरिसमागमवर्णनम् हेमसूरिचरित्रम् ... ... ...
हेमसूरिदर्शितं कुमारपालस्य सोमे
श्वरदेवप्रात्यक्ष्यम् ... ... ८४-८५ कुमारपालस्य जैनधर्माङ्गीकरणम् मन्त्रिबाहडकारितशत्रुञ्जयोद्धारप्रवन्धः । राजपितामह आम्रभटप्रवन्धः ... कुमारपालाध्ययनप्रवन्धः हरडइप्रबन्धः ... ... ... उर्वशीशब्दप्रबन्धः ... ... उदयचन्द्रप्रबन्धः ... ... अभक्ष्यभक्षणप्रायश्चित्तप्रबन्धः ... यूकाविहारप्रवन्धः ... ... सालिगवसहि-उद्धारप्रबन्धः ... बृहस्पतिप्रबन्धः आलिगप्रबन्ध: ... ... ... पामराशिप्रबन्धः चारणयोः प्रबन्धः ... ... तीर्थयात्राप्रबन्धः ... ... सुवर्णसिद्धिनिषेधप्रबन्धः ... राजघरदृचाहडप्रबन्धः ... ... कुमारपालकथितलवणप्रसादराण__ कप्रबन्धः ... ... ... हेमाचार्य-कुमारपालयोर्मृत्युवर्णनम् अजयदेवस्य राज्योपविशनम् ... मत्रिकपर्दिप्रबन्धः ... रामचन्द्रमरणप्रबन्धः ... ... अजयदेवमरणवर्णनम् ... ... अजयदेवान्वयवृत्तम् ... ...
वीरधवलवर्णनम् ... ... १०. वस्तुपाल-तेजःपालप्रबन्धः ९८-१०५
वस्तुपाल-तेजःपालयोर्जन्मादि___ वृत्तान्तम् ... ... ... ९८-९९ शत्रुञ्जयादितीर्थयात्रावर्णनम् ...१००-१०१ अर्बुदगिरौ विमलवसहिकास्थापनम् १०१ शंखसुभटेन सह युद्धकरणम् ... १०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org